This page has not been fully proofread.

कामसूत्रम् ।
 
१ आदितोऽध्याय
 
षस्य वहीषु प्रतिपत्तिः । इति भार्याधिकारिकं चतुर्थमधिकरणम्
अध्यायौ द्वौ । प्रकरणान्यष्टौ ।
 
स्त्री पुरुषशीलावस्थापनम् । व्यावर्तनकारणानि । स्त्रीषु सिद्ध
पुरुषाः । अयत्नसाध्या योषितः । परिचयकारणानि । अभि
योगाः । भावपरीक्षा । दूतीकर्माणि । ईश्वरकामितम् । आन्तः
रिकं दाररक्षितकम् । इति पारदारिकं पञ्चममधिकरणम् । अ
ध्यायाः षट् । प्रकरणानि दश ।
 
गम्यचिन्ता । गमनकारणानि । उपावर्तनविधिः । कान्तांत
वर्तनम् । अर्थागमोपायाः । विरक्तलिङ्गानि । विरक्तप्रतिपत्तिः
निष्कासनप्रेकाराः । विशीर्णमतिसंघानम् । लाभविशेषः । अर्थ
नर्यानुवन्धसंशयविचारः । वेश्याविशेषाश्च । इति वैशिकं षष्ट
धिकरणम् । अध्यायाः षट् । प्रकरणानि द्वादश ।
 
सुभगंकरणम् । वशीकरणम् । वृष्या योगा: । नष्ट-
नयनम् । वृद्धिविधयः । चित्राश्च योगाः । इत्यौपनिपदि मेक-
मधिकरणम् । अध्यायौ द्वौ । प्रकरणानि षट् ।
 
सर्वमर्थ-
एवं पत्रिंशदध्यायाः । चतुःषष्टिः प्रकरणानि । आ
सप्त । सपादं श्लोकसहस्रम् । इति शास्त्रस्य संग्रहः ॥
अयमिति वक्ष्यमाणो ग्रन्थः । प्रक्रियन्ते प्रस्तूयन्ते येतांमयो-
प्रकरणानि । तेषामधिकरणानां च समुद्देशः संक्षेपेणाभिधानम् ।
 
कम् ।
 
-
 
संग्रहः, त्रिवर्गप्रतिपत्तिः, इत्यादय उक्तार्थाः । तत्साहचर्या पक-
अपि तत्समाख्याः । यथा – कंसवधकाव्यमिति । शास्त्रं चेदं त
पश्चेति द्विधा स्थितम् । तत्र तत्र्यते जन्यते रतिर्येन तत्तन्त्रम
नादि । तदुपदिश्यते येन तदपि तत्रं सांप्रयोगिकमधिकरणम् ।
न्तादावाप्यन्ते स्त्रियः पुरुषाश्च येन स आवापः । समागमोपाय इत्य
स येनोपदिश्यते तदप्यावापः कन्यासंप्रयुक्तकाद्यधिकरणचतुष्टयम् ।
 
१. 'अनुवृत्तम्' पा०. २. 'क्रमा:' पा०. ३. 'शास्त्रसंग्रहः' पा०. ४. 'शास्त्रसंग्रह. 'पा
५. 'इत्यादयोऽनुक्तार्था:'; 'इत्यादयो मुक्तार्थाः' पा०.