This page has not been fully proofread.

कामसूत्रम् ।
 
१७८
 
दानेन च शेपजनविसृष्टिः । विजने च
मुद्धर्षयेत् । ततो नीवीविश्लेषणादि
 
रतारम्भः ॥
 
१५ आदितोऽध्यायः]
 
येथोक्तैरालिङ्गनादिभिरेना-
ययोक्तमुपक्रमेत । इत्ययं
 
नागरक इति नागरकवृत्तावधिकृतो मित्रजनेन पीठमर्दादिना परि-
चारकैस्ताम्बूलदायकसरककर्मान्तिकादिभिः (१) सहोपक्रमेतेति संबन्धः ।
पुष्पोपहारः पुष्पमैकारः । रत्यावास इति रत्यर्थो य आवासो बाह्यं वास-
गृहं तत्र हि शयनीयं कल्पेतेति । अयं वासगृहसंस्कारः । स्त्रिया
द्विविधः –– स्नानं नेपथ्यग्रहणं चेति शरीरसंस्कारः । असंस्कृताया
दर्शनमपि प्रतिषिद्धम् । युक्त्या पीतामिति मनःसंस्कारः । नातिपीताम् ।
विभ्रमकरत्वात् । पीतमस्या विद्यत इति । प्रथमं सान्त्वनैः प्रियवाक्यैः
कुशलप्रश्नादिमिरुपक्रमेत् । पुनः पानेन सरकः पीयतामिति । तत्र द-
क्षिणे पार्श्वेऽस्या उपविशेत् । येन दक्षिणहस्तेन चषको वामेन च वा-
हुना परिष्वज्ञः । तत्र प्रथमं केशहस्तादिष्ववलम्बनं संस्पर्शनम् । ततः
सव्येन वामेन परिष्वङ्गः । अनुद्धत इति यथा नोद्विजते । पूर्वप्रकरणसं-
बद्धैरिति अतिक्रान्तेन प्रस्तावेन युक्तैः 'स्मरसि सुभगे यदावयोस्तत्र तत्र
पॅरिहासोऽनुरागश्चासीत्' इत्येवं वचोभिरैनुवर्तनम् । गूढाश्लीलानां चेति ।
यद्द्धूढं दुर्वौषमश्लीलं ग्राम्यं लोकप्रतीतं वस्तु गाथास्कन्धकादिषु बद्धं
तस्योमयस्यापि बुमुत्सायां समस्यया संक्षेपेण परिभाषणम् । परिकथन-
मित्यर्थः । सनृत्तमनृत्तं वा गीतमिति । याँ नृत्ताभिज्ञा तत्समक्षं
गीतार्थमाङ्गिकाद्यमिनयेन प्रकाशयीत । आसीननृत्तं स्यात् । इतरस्या
गीतमेव केवलम् । वादित्रमिति नागदन्तावसक्तां वीणामादाय । तत्रान्य-
स्यासंभवात् । कलासु संकथा शेषाखालेख्यादिषु कौशलख्यापनार्थम् ।
एवमावर्ज्य पुनः पानेनोपच्छन्दनं प्रोत्साहनम् । जातरागायां च यथोक्ता-
नुष्ठानेन ताम्बूलदानसंप्रेषणोपायः । शेषजना मित्रपरिचारकादयः । यथो-
चैरिति रतामांगुक्तानि यानि । उद्धर्षयेदुत्कृष्टेन हर्षेण योजयेत् । यथा
 
१. 'विसर्जनेन च'. २. 'यथोक्कालिङ्गना-'. ३. 'प्रकार:'. ४. 'प्रकल्प्य'. ५. 'परिहा-
सानुरागः:': 'परिहासोऽनुरागात्'. ६. 'अनुरशनम्'. ७. 'यानि तत्समक्षं'. ८. 'प्रत्युतानि.