This page has not been fully proofread.

१० अध्यायः ]
 
२ सांप्रयोगिकमधिकरणम् ।
 
१७७
 
:
 
अर्थस्येति । औपरिष्टकस्य रहसि भवत्वात् चित्तस्यास्थिरत्वात् विशे-
षतो रागसंयुक्तस्य । कः कुर्यात् विद्वानितरो वेति । कदा किं मत्तावस्था-
यामितरस्यां वेति । किं कुर्यात् साधारणमसाधारणं लौकिकं वा संप्रयो-
गमिति । कुतो हेतोः किं रागाद्देशप्रवृत्तेर्वेति को ज्ञातुमर्हति । नैवेत्यर्थः ॥
औपरिष्टकमेकोनविंशं प्रकरणम् ॥
 
इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धाङ्गनाविरहकातरेण
गुरुदत्तेन्द्रपादाभिघानेन यशोघरेणैकत्रकृतसूत्रभाष्याया साप्रयोगिके
द्वितीयेऽधिकरणे औपरिष्टक नवमोऽध्यायः ।
 
दशमोऽध्यायः ।
 
एवमौपरिष्टकान्तं रतमुक्तम् । तस्यारम्मेऽवसाने च किं प्रतिपत्तव्य-
मिति तदुद्भवं रता[रम्भा]वसानिकमुच्यते । यद्यपि प्रीतिविशेषानन्तरं
रतारम्भिकं युक्तम् । रतावसानिकं चेहैव । तथाभूतत्वादनुष्ठानक्रमस्येति ।
तथापि प्रीतिसंबन्धत्वादालिङ्गनादीनां तदभिधानम् । तदनन्तरं च प्रक्री-
र्णकन्यायेन सर्वशेषतया रतारम्भः । तत्प्रतिबद्धत्वाचावसानिकम् ।
 
तत्र पूर्वमधिकृत्याह-
नागरकः सहमित्रजनेन परिचारकैश्च कृतपुष्पोपहारे संचारि -
तसुरभिधूपे रैत्यावासे प्रसाधिते वासगृहे कृतस्नानमसाधनां युक्सा
पीतां स्त्रियं सान्त्वनैः पुनः पानेन चोपक्रमेत् । दक्षिणतञ्चास्या
उपवेशनम् । केशहस्ते बनान्ते नीव्यामिसवलम्वनम् । रत्यर्थ
सव्येन वाहुनानुद्धतः परिष्वङ्गः । पूर्वप्रकरणसंवद्धैः परिहासा-
नुरागैर्वचोभिरनुवृत्तिः । गूढाश्लीलानां च वस्तूनां समस्यया प
रिभाषणम् । सनृत्तमवृत्तं वा गीतं वादित्रम् । कैलासु संकथा:
पुनः पाँनेनोपच्छन्दनम् । जातानुरोगायां कुसुमानुलेपनताम्बूल-
१. 'सर्वाशेषया'; 'सर्वाशेषतया'. २. 'रत्याघाने'. ३ 'कृतस्नानप्रसाघन:'. ४. 'पुन:
पुनः' ५ 'दक्षिणतोऽस्या' ६. 'नीव्या वावलम्बनम्'. ७. ' च सपरिहासा-' ८. 'वादित्रं
च'. ९. 'कलावस्तुसंकथा'; 'कालावस्थास सकथा'. १०. 'पानेन च'. ११. 'रागाया च'.
का० २३