This page has not been fully proofread.

९ अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
१७१
 
कर्म कुर्यात्तदा पुनरपि जघनकर्मकाले रागवशाद्वदनस्य संसर्गे संस्पर्शे
सति अर्ति प्रतिपद्येत दुःखमधिगच्छेत् । विटालितोऽस्मीति स्वयमेवेति ।
न तत्र नायिकापि ।
 
वेश्याकामिनोऽयमदोषः । अन्यतोऽपि परिहार्यः स्यात् । इति
 
वात्स्यायनः ॥
 
वेश्याकामिन इति । कुलटादयो वेश्याविशेषाः । तत्कामिनो नायक-
स्यादोषोऽयमिति । समयविरोधादित्ययं दोषो न भवतीत्यर्थः । पैल्या-
श्वौपरिष्टकादौ दोषः । 'न मुखे मेहेत' इति । यदाह वसिष्ठः – 'यस्तु
पाणिगृहीतायां मुख मैथुनमाचरेत् । पितरस्तस्य नाश्नन्ति दशवर्षाणि
पञ्च च ॥ इति । अन्यतोऽपि परिहार्य इति । असभ्यत्वाद्वदनसंसर्गाच्च ।
असभ्यत्वमर्तिश्चेत्ययं दोषः परिहार्यः । गुप्या चक्रभक्षणाच्च । कस्यचि
द्देशमैवृत्तेरदोषत्वादपरिहार्य इत्यपिशव्दात् ।
 
उभयमपि देशप्रवृत्त्या दर्शयन्नाह -
 
तस्माद्यास्त्वौपरिष्टकमाचरन्ति न ताभिः सह संसृज्यन्ते
 
माच्याः ॥
 
तस्मादिति । यतश्चैवं तस्मान्न संसृज्यन्त इति संबन्धः । यास्त्विति ।
या वेश्यास्तु औपरिष्टकमाचरन्ति मुखे जघनकर्म कुर्वन्ति न ताभिः सह
संसृज्यन्ते संप्रयुज्यन्ते । मा भूत्तद्वदनसंसर्ग इति । अन्याभिरदृष्टदोर्पत्वा-
त्संसृज्यन्त ऍवेत्यर्थोक्तम् । प्राच्या अज्ञात्पूर्वेण ।
 
वेश्याभिरेव न संसृज्यन्ते आहिच्छत्रिका: संसृष्टा अपि मुख-
कर्म तासां परिहरन्ति ॥
 
आहिच्छत्रिका अहिच्छत्रभवा न संसृज्यन्ते । अदृष्टमश्रुतमप्यौप-
रिष्टकं तासु संभाव्यत इति । संसृष्टा अपि त एव कथंचिद्रागवशात् ।
मुखे कर्म चुम्बनम् ।
 
१. 'स्यात्' इति पुस्तकान्तरे नास्ति. २. 'पत्न्या त्वौपरिष्टकाशेष . ३. 'प्रवृत्ति'.
'सप्रयुज्यन्ते'. ५ 'या स्थितिवेश्यास्तु' ६. 'विषयत्वात्'. ७. 'एवार्योकम्.
८. 'वेश्यामिर्मुखे न'.