This page has not been fully proofread.

१५८
 
कामसूत्रम् ।
 
१३ आदितोऽध्यामः]
 
इसन्ती तैर्जयन्ती प्रतिघ्नती च ब्रूयात् । पुनच ब्रीडां दर्शयेत् । श्रमं
विरामाभीप्सां च । पुरुषोपट सैरेवोपसर्पेत् ॥
 
सेति । स्वशिरसः प्रकीर्यमाणानि केशकुसुमानि चेष्टमानया ययेति
विग्रहः । श्वासेन विच्छिन्नो यो हासः सोऽस्ति यस्याः । असदृशव्या-
पारेण जातश्रमत्वात् । वक्रसंसर्गाथै लज्जया । न तु चुम्बनदशनच्छेद्या-
र्थम् । स्तनाभ्यामुरो नायकस्य पीडयन्तीति । स्तनोपगूहनमेतत् । पुनः
पुनः शिरो नामयन्ती लज्जया । सर्वमेतत्स्त्रैणेन तेजसा चेष्टितमुक्तम् ।
पौसेनाह—या इति । चेष्टा यांश्चुम्बनादिव्यापारान्पूर्वमसौ दर्शितवान्
पारुण्यरमसाभ्यां ता एव प्रतीपं कुर्वीत । तदेव स्फुटयन्नाह – पाति-
तेति । यथाहं त्वया निर्दयरतेन क्लेशिता तथाहं त्वामपि प्रतीपं पा-
तयामीति ब्रूयादिति संबन्धः । तत्रापि हसन्ती, रामसिकतया तर्जयन्ती
तर्जन्या, प्रतिघ्नती चात्यर्थमपहस्तादिना । तदुभयं पारुष्यं दर्शयति ।
ततश्चासौ स्त्रैणतेजःप्रख्यापनार्थमन्त्रीडितापि त्रीडाम्, अश्रान्तापि श्रमम्,
रन्तुमिच्छन्त्यपि विरामाभीप्सामुपेत्य दर्शयेत् । पुरुषवदाचरितं हि यो-
पितः पुरुषायितम् । ततश्च पुरुषस्य योषिति यदुपसर्पणमुपसृप्तं तदप्याच-
रन्त्याः पुरुपायितम् । प्रायशश्च पुरुषोपसृतान्नान्यरपुरुषायितमिति नि-
यमयन्नाह — पुरुपोपसृतैरेवोपसर्पेदिति ।
 
तानि च वक्ष्यामः ॥
 
इतः प्रभृति पुरुषोपसृप्ताख्यं प्रकरणमिति दर्शयति ।
 
तानि द्विविधानि, बाह्यान्याभ्यन्तराणि च । तत्र वाह्यान्याह-
पुरुषः शयनस्थाया योपितस्तद्वैचनव्याक्षिप्तचित्ताया इव नीवीं
विश्लेषयेत् । तत्र विवदमानां कपोलचुम्बनेन पर्याकुलयेत् । स्थि-
रलिङ्गश्च तत्र तत्रैनां परिस्पृशेत् । प्रथमसंगता चेत्संहतोवरन्तरे
घट्टनम् । कन्यायाथ । तथा स्तनयोः संहतयोर्हस्तयोः कक्षयोरंसयो-
---
 
१. 'प्रतितर्जयन्ती च'. २. 'कुर्यात्'. ३. 'उपसृष्टम्'. ४. 'इति यदुपसर्पणमुप-
नियमयन्नाद'. ५. 'शयनगताया: '. ६. 'वचनाक्षिप्त-'. ७, 'संहतयोथोर्वो:'. ८. 'स्व-
नयोहलकक्षयोः संहतयोः'.