This page has not been fully proofread.

21 आदितोय
 
चिन्
 
त्रि ॥
कुनाऽविकृतल
मददीत । तरंसुर
पंता बजाति तत् ।
 
। हृदेश्योरेशकुन-
मोवा
 
महादे
 
।1।
 
कोटर पंचिशेष ॥
 
सितं
 
लि
 
-
 
जाना गुरोः
= रितुदशाचद
 
बेत।
 
१ साधारणमधिकरणम् ।
 
प्रयुक्तकभार्याधिकारिकपारदारिकवैशिकौपनिषदिकः स
करणैर्वाभ्रव्यः पाञ्चालः संचिक्षेप ।
 

 
तदेव त्विति । यदेवौद्दालकिसंक्षिप्तम् । पुनरर्थतो ग्रन्थतश्च
पूर्वत्र परदाराभिगमनं सामान्येन प्रतिषिद्धम् इह तु विशेषेणे
दारिकमत्रोक्तम् । अध्यर्धेन पञ्चाशदधिकेन । तत्रोत्तरेपामधिकर
स्य साधारणत्वात्साधारणम् । संप्रयोगः प्रयोजनमस्येति सांप्रयो
कन्यायाः संप्रयुक्तं संप्रयोगो यस्मिन्निति कन्यासंप्रयुक्तकम् ।
कारिणी यस्मिन्नस्तीति भार्याधिकारिकम् । तथा पारदारिकम् । के
श्यावृत्तम् । तत्प्रयोजनमस्येति वैशिकम् । तथौपनिपदिकम् । उप
हस्यम् । साधारणाधुपादानं शास्त्रशरीरख्यापनार्थम् । एतावन्त
शास्त्र इति । आचार्योऽपि तथैव स्वशास्त्रमतः संचिक्षेप । सप्तभिरिति
यमार्थम् । अधिक्रियन्ते प्रकरणार्था येष्वित्यधिकरणानि । बाभ्रव्यो
रपत्यं यः पाञ्चालः । 'मधुबन्यो: ' इति यञ् ।
 
तैस्य षष्ठं वैशिकमधिकरणं पाटलिपुत्रिकाणां गणिकानां नि
गादत्तकः पृथक्चकार ॥
 
तस्येति बाग्रव्यसंक्षिप्तस्य । पष्ठमितीयमेवानुपूर्वी नान्येति प्रदर्शन
र्थम् । अन्यथा पाठादेव संख्या लब्धा । तां चानुपूर्वी वर्णयिप्यामः । प
टलिपुत्रिकाणामिति मगधेषु पाटलिपुत्रं नाम नगरं तन्त्र भवा इति । 'रोफ
धेतोः प्राचाम्' इति वुन् । नियोगादिति । अन्यतमो माथुरो ब्राह्मण-
पाटलिपुत्रे वसतिं चकार । तस्योत्तरे वयसि पुत्रो जातः । तस्य जातमा-
त्रस्य माता मृता । पितापि तत्रान्यस्यै ब्राह्मण्यै तं पुत्रत्वेन दत्त्वा फालेन
लोकान्तरं गतः । ब्राह्मण्यपि ममायं दत्तकः पुत्र इत्यनुगतार्थमेव नाम
चक्रे । स च तया संवर्धितोऽचिरेण कालेन सर्वा विद्याः कलाश्यापीतवान् ।
व्याख्यानशीलत्वाद्दत्तकाचार्य इति प्रतीतिमुपागतः । एकटा च तस्य ने-
तस्येवमभवत्, लोकयात्रा परा ज्ञेयास्ति । सा प्रायशो वेश्यानु स्थितेनि ।
 
१ अध्यायः]
 
१. 'अधिकरणानामसाधारणत्वात्' पा०. २. 'खशासाम्' पा० ३. 'तसंन्देश
षष्ठम्' पा०. ४ 'लोकगर्भयात्रा' पा०.