This page has not been fully proofread.

a
 
*
 
P
 
1
 
a
 
६ अध्याय:]
 
२ सांप्रयोगिकमधिकरणम् ।
 
१४५
 
त्यर्थः । यथासात्म्यं यथायोगं चेति । येन यस्या उपचारेण सात्म्यं यत्र
यस्य च युज्यते प्रयोगस्तेन तामनुरञ्जयेयुः । तस्यास्तृप्ति जनयेयुरित्यर्थः ।
तदेवैकैकं कर्म योगपद्यं च दर्शयन्नाह ----
 
एको धारयेदेनामन्यो निषेवेत । अन्यो जघनमुखमन्यो मध्य-
मन्य इति वारं वारेण व्यतिकरण चातुतिष्ठेयुः ॥
 
एको धारयेदिति यस्याङ्कमपाश्रित्य संविष्टा । मुखमन्यो निषेवेत
चुम्बनदशननखक्षतैः । जघनमन्य उपसृप्तकैः । मध्यं मुखजघनयोचुम्ब
ननखच्छेद्यमहणनैरन्य इत्येकैकेन कर्मणा । युगपञ्चेति । तत्रापि पुन-
विधानान्तरमाह — चारं वारेणानुतिष्ठेयुरिति । वारं नियोगं वारेण परि-
पाठ्या । तत्र यो जघनं निषेवितवान् स निवृत्तरागत्वाद्वारेण वारमनुति-
ष्ठेत् । वारेण वारिको मुखवारं तद्वारिको मध्यवारं तद्वारिकश्च जघन-
वारमिति । व्यतिकरेण चेति द्वितीयकर्मसंयोजनेन च । तद्यथा-जघ-
नसेवको जघनं मध्यं च निषेवेत । मध्यसेवको मध्यं मुखं च । तत्सेव-
कथ्ध मुखं मध्यं च । वारको धारयेन्मुखं च निषेवेतेति । अनेन विधिना
तावदनुतिष्ठेयुर्यावत्सर्व एव जघनवारमनुप्राप्ताः ।
 
1
 
एतया गोष्टीपरिग्रहा वेश्या राजयोषापरिग्रहथ व्याख्यातः ॥
एतयेति यथोक्तया स्त्रिया । अन्यत्रापि देशे संभवत्येतदतिदेशेन
दर्शयति ——गोष्ठीपरिग्रहा इति । विटैः संभूय परिगृह्यते या वेश्या ।
गोष्ठी येषां परिग्रह इति । योषिच्छन्दसमानार्थो योषाशब्दः । संह-
त्यान्तःपुरिकाभिर्योषिद्भिर्ये परिगृह्यन्ते परपुरुषाः । वक्ष्यति च–'सं-
हत्या नव दशेत्येकैकं युवानं प्रच्छादयन्ति प्राच्यानाम्' इति । वेश्यां
विटा युवानं च स्त्रियः पूर्ववदनुरञ्जयेयुरित्यर्थः । वहीमिश्च गोयूथिकमि-
त्येतत्खदारेषु नायकव्यापारमधिकृत्योक्तम् ।
 
अधोरतं पायावपि दाक्षिणात्यानाम् । इति चित्ररतानि ॥
 
१. 'धारयेदेनामन्योऽन्यो निषेवेत । वदनमन्यो जघनमन्यो मध्यमन्य.. २.
रन्'. ३. 'परिग्रहाथ व्याख्याता:'. ४. 'जायायामपि'.
 
का० १९