This page has not been fully proofread.

५ अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 

 
दन्तौष्ठसंयोगाभ्यास निप्पादनात्मवालमणिसिद्धिः
दन्तौष्ठसंयोगाभ्यासनिप्पादनेति । उत्तरदन्ताघरोष्ठाभ्यां वा स्थानस्य
संयोगाय गृहीत्वा पीडनं तस्याभ्यासः पुनः पुनः करणं स एव निष्पादनं
यस्याः सिद्धेः । निप्पाद्यतेऽनेनेति कृत्वा । तथा हि तैदभ्यासात्मवालम -
णिरिव लोहितः क्षतविवर्जितो दन्तौष्ठपदविन्यासो निष्पाद्यते ।
 
सर्वस्येयं मणिमालायाच ॥
 
१२७
 
मणिमालायाश्च दन्तौष्ठसंयोगाभ्यासनिष्पादनात्सिद्धिरित्येव । अत्रा-
प्ययमेव प्रकारः । किं त्वेकं निप्पाद्यं तदनन्तरमपरं यावन्माला भूतेति ।
अल्पदेशायाथ त्वचो दशनद्वयसंदंशजा विन्दुसिद्धिः ॥
अल्पदेशाया इति स्थानापेक्षया । तत्र गले मुद्गमात्राया अधरे ति-
लमात्रायास्त्वचः । दशनद्वयसंदंशजेति । उत्तरेणाधरेण च दशनाग्रेण
त्वचमाकृष्य संदंशः खण्डनं तस्माज्जायत इत्यर्थः । विन्दुसिद्धिरिति ।
बिन्दुरिव बिन्दुः । स्वल्पदेशखण्डनात् । सिद्धिरित्युत्तरैश्चतुभिर्दशनैरल्प-
देशायास्त्वचो युगपत्संदंशजेत्यर्थः ।
सर्वैर्विन्दुमालायाश्च ॥
 
बिन्दुमाला तदाकारत्वात् ।
 
तस्मान्मालाद्वयमपि गलकक्षवडणप्रदेशेषु ॥
 
तस्मान्मालाद्वयमपीति मणिमाला विन्दुमाला च । गलकक्षवङ्क्षणम
देशेपु । लथत्वक्त्वादेषाम् ।
 
ललाटे चोर्बोर्विन्दुमाला ॥
 
ललाटे चोर्वोरिति । तत्राप्यूर्वोस्तिलपङ्किरिव स्थिता स्यान्न तिर्य -
क्परिमण्डलमिवेति । सुँक्कभागयोर्विच्छेदेऽपि परिमण्डलमिव लक्ष्यते ।
 
मण्डलमिव विषमकूटकयुक्तं खण्डाभ्रकं स्तनपृष्ठ एव ।
विषमकूटकयुक्तमिति । विषमैः पृथुमध्यसूक्ष्मैर्दशनपदैः समन्ततो युक्तं
 
१. 'निष्पादनेन'. २. उत्तरोष्ठदन्तीष्ठाभ्या स्थानस्य संयोगो यद्गृह्यं चोपपीडनम्'
३. 'तदा'. ४. 'अपरमपर वा'. ५. 'खल्प-'. ६. 'तन्माला - ७. 'सग्भागयोः',