This page has not been fully proofread.


 
a
 
p
 

 
;
 
३ अध्यायः) : सांप्रयोगिकमधिकरणम् ।
 
:
 
११५
 
संवाहिकायास्तु नायकमाकारयन्त्या निद्रावशादकामाया इव
तस्योर्वोर्बदनस्य निधानसूरुचुम्बनं पादाङ्गुष्ठचुम्बनं चेत्याभियो-
गिकानि ॥
 

 
il कानीति अभियोगप्रयोजनानि छायाचुम्चनादीनि तदानी प्रयोगान्तराणि
च लौकिकचुम्बनवत्प्रयोक्तव्यानि । कर्मभेदासंभवात् ।
संप्रयोगामिकालयोः सामान्यविधिमाह -
भवति चात्र श्लोकः
 
कृते प्रतिकृतं कुर्यात्ताडिते प्रतिताडितम् ॥
करणेन च तेनैव चुम्बिते प्रतिचुम्बितम् ॥
इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे
चुम्वनविकल्पास्तृतीयोऽध्यायः ।
आदितोऽष्टमः ।
 
संवाहिकायास्त्विति । नायकं संवाहयति या काचित्संवाहनद्वारेण
नायकमभियुते । आकारयन्त्या भावसूचकमाकारं ग्राहयन्त्याः । अकामाया
इवेति चुम्बितुमनिच्छन्त्या इव । नायकाकारस्यागृहीतत्वात् । अतः
कृतकनिद्रया सा नायकस्योर्वोश्चुम्बितुं वदनं निघत्ते । पादाङ्गुष्ठचुम्वनं तु
पादावाकृष्य संवाहयन्त्या बुद्धिकारितमपि न दोषाय । मुखानुष्ठयो-
स्तदानीं परस्परा श्लेषसंभवात् । एतान्यङ्गुलिचुम्बनादीति स्पृष्टकादिना
असोढगात्रस्पर्शयोरनतिप्रवृत्तसंभाषणयोरसमागतयोः आभियोगि-
भवति चात्रेति । कृत इति । सांप्रयोगिके आभियोगिके वा प्रयो-
कृकृते प्रयोज्यः भैँतिकृतं कुर्यात् । एकोदाहरणार्थमाह - ताडिते चु-
म्बिते चेति । अन्यतरः संप्रयोगे स्तम्ममिवैनं मन्यमानो निर्विद्यते ।
ततश्च निकृष्टः संप्रयोगः स्यात् । अभियोगे वा कारिते नावचुम्ब्यत
इति पशुमिव परिभवेत् । ततश्च न समागमोऽर्थः सिध्येत् । तत्रापि कर-
णेन च तेनैवेति येनैव कर्ममेदेन संप्रयुद्धे तेनैव प्रयोजयेत् । एवं रतमा-
१. 'नायिकाकारस्य'. २. 'प्रयोगान्तानि'. ३. ' भवति चात्र श्लोकः' इति वृत्ती
मूलपुस्तकेषु च नास्ति. ४. 'प्रतिकृतिम्'.