This page has not been fully proofread.

कामसूत्रम् ।
 
८ आदितोऽध्यायः]
 
तमपि प्रमादान्न निर्गच्छति । सापराधत्वात् । पश्चागृहीताघरा मुक्ताघरा
वा यथासंभवमुत्तरं व्यापारमनुतिष्ठेत् । इतरत्रापि कपटद्यूते स्खलितप्र-
मादापेक्षयैव जयो दृष्टः । इत्येवं कपटेन जित्वा हसेत् । सशब्दमितरं
वा । अत्यन्तपरितोषणात् । उत्क्रोशेन्मया जितमिति पूरकुर्यात् । यथास्य
मित्राणि शृण्वन्ति खसख्यो वा । तर्जयेल्लब्घोऽसीदानीं खण्डयामि
तेऽघरमिति । वैल्गेत्सविलासं गात्राणि विक्षिपेत् । आह्वयेत्संख्यन्त-
मेव वापसृत्य गच्छ दर्श्यतां खपौरुषमिति । नृत्येत्तत्परितुष्टया । भ्रूणा
चेति एकोद्धारक्रमेण समुन्नमितञ्जुणा मुखेनेति विहितसंस्कारः । विह-
सन्ती कलहावसानत्वात् । तानि तानीति यानि यथार्थयुक्तानि रागदीप-
नानि मन्यते । चुम्बनद्यूतकलह इति । अकपटे कपटे च चुम्बनधूते कलह
उक्तः । वैदि नायकोsपि जेता जितो वा तथा चेष्टेत । अन्यथा कथं
कलहः स्यात् । तद्यथा—दृढमघरमवपीडयन्ससीत्कृतं च शिरो विधुनु-
यात् । नुदतीमुपसर्पेत् । दशन्तीं प्रतिदशेत् । परिवर्तमानां प्रतिनिवर्त-
येत् । विवदमानां प्रतिविवदेत् । तेषु त्वयमपरः पण इति पूर्वकमेव ताव-
प्रयच्छेति च ब्रूयात् । तत्रापि जेता द्विगुणमायस्येदिति पणद्वयसाध-
नाथै साघयेत् । जितोऽपि वैलेक्ष्याद्विहसेत् । जितं जितं मयेयुंकोशन्त्या
मिथ्या मिथ्येत्युत्क्रोशेत् । तर्जयन्तीं प्रतितर्जयेत् । वल्गन्तीं तद्द्वात्रसंयम-
नेन प्रतिवल्पयेत् । आह्वयन्तीं प्रत्याह्वयेत् । नृत्यन्तीं करतालिकया
प्रतिनर्तयेत् । विहसन्तीं तानि तानि ब्रुवन्तीं तद्वचननिषेधार्थ प्रतिब्रूया-
दिति । यथा चोक्तम्– 'जितो वा यदि वा जेता चुम्बनद्यूतकर्मणि । तस्या
एव विचेष्टाभिः कलहं प्रतियोजयेत् ॥' इति ।
 
Bogda
 
एतेन नखदशनच्छेद्यमहणनद्यूतकलहा व्याख्याताः ॥
एतेनेति चुम्बनद्यूतकपटेनाकपटेन च। तत्राप्ययमेव विधिः । तद्यथा-
पूर्वं नखच्छेद्यादिसंपादिते जितमिदं स्यादित्यादि । अत्र च द्यूतप्रवर्तनं
नखदशनहस्तानां ग्रहणनस्थानेष्वेव मोहनेन स्यात् । सीत्कृतद्यूतकल-
१. 'वळेनारुहेत'; 'पलायेतारुहेत'. २. 'संख्यं तमेवापसृत्य'. ३. 'यदि वा'.
४. 'प्रयच्छेदिति', ५. 'विलक्षातू'. ६. 'आक्रोशन्त्याम्'. ७. 'इत्यर्थः'. ८. 'प्रहरण-'.