This page has not been fully proofread.

१ अध्याय:]
 
२ सांप्रयोगिकमधिकरणम् ।
 
९३
 
संकल्पा-
पुरा पूर्वे कर्मस्वनभ्यस्तेष्वपीत्यपिशव्दादभ्यस्तेष्वपीति । येनापि मृग-
याकर्म नाभ्यस्तमभ्यस्तं वा सोऽपि तत्कर्म कृत्वा मनसा सुखायते ।
आभ्यासिकी कर्माभ्यासादेवेति विशेषः । अविषयात्मिकेति । नापि विप -
येभ्यः शब्दादिम्य आत्मलामोऽस्या इत्यर्थः । कुतस्तहत्याह
ज्जायत इति । मनसः संकल्पात्मकत्वान्मोनसीत्यर्थः । सा चैवंविधाभि-
मानिकीत्युच्यते । अभिमानोऽहंकारः स प्रयोजनमस्या इति ।
सा कथमस्मिशास्त्रे संभवतीत्याह-
मैकृतेर्या तृतीयस्याः स्त्रिया चैवोपरिष्टके ।
 
तेषु तेषु च विज्ञेया चुम्वनादिपु कर्मसु ॥
तृतीया प्रकृतिर्नपुंसकं तस्याः स्त्रियाश्च मुखचपलाया औपरिष्टके
मुखे जघनकर्मण्यम्यस्तेऽपि विज्ञेया । प्रयोजयितुः पुनः पुनः कायिकी
विषयप्रीतिः । तेषु तेषु चेति । स्वभेदमिन्नेषु चुम्बनादिषु । आदिश-
ब्दादालिङ्गननखरदनच्छेद्यप्रहणनेष्वनभ्यस्तेष्वपि रतिकाले प्रयोकुर्मा -
नसी प्रीतिः यैस्या अपि प्रयुज्यन्ते तैस्या अपि तत्र तत्र स्थाने प्रयुज्य-
मानेषु रागसंकल्पवशान्मानसी प्रीतिर्न कायिकी । स्पर्शमात्रसंवेदनात् ।
दुःखामिभूते तु काये तत्प्रीतिकारणाभावात्सा न कायिकी ।
 
नान्योऽयमिति यत्र स्यादन्यस्मिन्मीर्तिकारणे ।
 
तन्त्रज्ञैः कथ्यते सापि प्रीतिः संप्रत्ययात्मिका ॥
स एवायमित्यर्थः । यत्र वचन अन्यस्मिन्नित्यपूर्वस्मिन्विषये पुंसि
स्त्रियां वा स एवायमिति पूर्वप्रीत्यध्यारोपणायाः स्त्रियाः पुंसो वा चित्तं-
वृत्तिः प्रीतिकारण इति प्रीतिहेतावध्यारोपणनिबन्धनमेतत् । पूर्वप्रीतस्य
ये
गुणाः प्रीतिहेतवस्तेऽत्रापि सन्तीति दर्शयति । एवं च सा पूर्वप्रीतिः
 
१. 'आभ्यासिकीति । कर्माभ्यासादेवेति शेषः . २. 'मनसि'. ३. 'प्रकृतियाँ;
'प्रकृतेः सा'. ४. 'प्रयोगतः'. ५. 'रदनदशना'. ६ 'यत्यापि
७. 'तस्यापि'
८. 'प्रीतिकारणम्'. ९. ' पुसा स्त्रिया वा'. १०. 'चित्तप्रीतिः'.
 

 
t