This page has not been fully proofread.

कामसूत्रम् । ६ आदितोऽध्यायः]
एतावदेव युक्तानां व्याख्यातं सांप्रयोगिकम् ।
मन्दानामववोधार्थी विस्तरोऽतः प्रवक्ष्यते ॥
रतावस्थापनमात्रेण सांप्रयोगिकं संक्षेपेण व्याख्यातम् । शास्त्रेण वि-
दित्वालिङ्गनादीनुपचारानुत्प्रेक्ष्य योजयन्ति न मन्दबुद्धय इति तैदेवां-
वापोद्वापाथै विस्तराभिधानम् । प्रमाणकालमवेभ्यो रतावस्थापनं नाम
षष्ठं प्रकरणम् ।
 
९२
 
यथा त्रिधारतमवस्थापितं तथा स्थूलसूक्ष्मरूपाभ्यां प्रीतिरपि व्यव-
स्थापिता । किंतु तद्व्यतिरेकेणान्या अपि प्रीतयोऽसिशाको संभवन्तीति
दर्शनार्थी प्रीतिविशेषा उच्यन्ते – 'अभ्यासात्' इत्यादिना ।
अभ्यासादभिमानाञ्च तथा संप्रत्ययादपि ।
विषयेभ्यश्च तंत्रज्ञाः प्रीतिमाहुचतुर्विधाम् ॥
तन्त्रज्ञाः कामसूत्रज्ञाः ।
 
आसां लक्षणमाह - 'शब्दादिभ्यः' इत्यादिना ।
शब्दादिभ्यो बहिर्भूता या कर्माभ्यासलक्षणा ।
प्रीतिः साभ्यासिकी ज्ञेया मृगयादिषु कर्मसु ॥
कर्मसु क्रियमाणेषु तत्रत्याशब्दादिविषयानाश्रित्य या स्यात्सा वि-
षयप्रीतिरेव । या तु कर्माभ्यासलक्षणा । कर्मणां पुनः पुनरनुष्ठानम-
भ्यासः । तेन लक्ष्यमाणत्वातल्लक्षणा प्रीतिः संक्तिः । साम्यासेन निर्वृत्ता-
भ्यासिकी कर्माश्रयकलाव्यासक्तानां भवति । यदाह — मृगयादिष्विति ।
आखेटकं मृगया व्यायामिकी विद्या । आदिशब्दान्नृत्यगीतवौद्यचित्रपत्र-
च्छेद्याद्युपसंग्रहः ।
 
अनभ्यस्तेष्वपि पुरा कर्मस्वविषयात्मिका ।
संकल्पाज्जायते प्रीतिर्या सा स्यादाभिमानिकी ॥
 
१. 'एतावतैव'. २. पुस्तकान्तरे 'शास्त्रेण' इत्यस्मात्पूर्वे
चिह्नमस्ति. ३. 'तदेवावापार्थम्'.
 
४. 'भेदेभ्य:'. ५. 'इति'.
 
एतादृश त्रुटि-
६. 'स्थूलस्वरू-
पाभ्या'.
७. 'तन्वद्या विदुः प्रीति'. ८. 'सक्तिः' इति पुस्तकान्तरे नास्ति
९. 'वाद्य' इति पुस्तकान्तरे नास्ति.