This page has not been fully proofread.

२७४ १४ ४५ भावपरीक्षा । तृतीयाध्यायसमाप्तिः ।
२८८ ३ ४६ दूतीकर्माणि । चतुर्थाध्यायसमाप्तिः ।
२९५ २२ ४७ ईश्वरकामितम् । पञ्चमाध्यायसमाप्तिः ।
३०२ २३ ४८ अन्तःपुरिकावृत्तम् ।
 
३०५
 
१ ४९ दाररक्षितकम् । पष्ठाध्यायसमाप्तिः ।
 
३१२
 
३१४ २१
 
५०
 
सहायगम्यागम्यगमनकारणचिन्ता ।
२१ ११ गम्योपावर्तनम् । प्रथमाध्यायसमाप्तिः ।
१२ कान्तानुवृत्तम् । द्वितीयाध्यायसमाप्तिः ।
१३ अर्थागमोपायाः ।
 
३२३ २२
 
३२८
 

 
३२९ १५
 
५४ विरक्तप्रतिपत्तिः ।
 

 
५५ निष्कासनक्रमाः । तृतीयाध्यायसमाप्तिः ।
३४१ २० ५६ विशीर्णप्रतिसंघानम् । चतुर्थाध्यायसमाप्तिः ।
१९ १७ लाभविशेषाः । पञ्चमाध्यायसमाप्तिः ।
 
३५१
 
३६४ १०
 
१८ अर्थानर्थानुबन्धसंशयविचारा वेश्याविशेपाच ।
षष्ठाध्यायसमाप्तिः ।
 
षष्ठस्य वैशिकाधिकरणस्य च समाप्तिः ।
 
पञ्चमस्य पारदारिकाधिकरणस्य च समाप्तिः ।
 

 
१९ सुभगंकरणम् ।
 
२५ ६० वशीकरणम् ।
 
३६६
 
३६७ २४
 
३६९
 
३६९ १६
 
३७०
 
१५
 
६१ वृष्या योगाः । प्रथमाध्यायसमाप्तिः ।
 
६२ नष्टरागप्रत्यानयनम् ।
 
६३ वृद्धिविधयः
 
६४ चित्राश्च योगाः । द्वितीयाध्यायसमाप्तिः ।
सप्तमस्यौपनिषदिकाधिकरणस्य च समाप्ति ।
ग्रन्थस्य च समाप्तिः ।