This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
"
 
चोन्मुखी 'किमिदम्' इति कपिञ्जलमपृच्छम् । असौ तु ससंभ्रम-
मदत्त्वैवोत्तरमुदतिष्ठत् । 'दुरात्मन् क्व मे वयस्यमपहृत्य गच्छसि
इत्यभित्राय उन्मुख: संजातकोपो बघ्नन्सवेगमुत्तरीयवल्कलेन परिक-
रम्, उत्पतन्तं तमेवानुसरन्नन्तरिक्षमुदगात् । पश्यन्त्या एव च मे सर्व
एव ते तारागणमध्यमविशन् ।
 
d
 
मम तु तेन द्वितीयेनेत्र प्रियतममरणेन कपिञ्जलगमनेन द्विगु-
णीकृतशोकाया:, सुतरामदीर्यत हृदयम् । किंकर्तव्यतामूढा च तर
लिकामब्रवम्
– 'अयि, न जानासि - किमेतत्' इति । सा तु तदव-
लोक्य, स्त्रीस्वभावकातरा, तस्मिन्क्षणे शोकाभिभाविना भयेनाभिभूता,
वेपमानाङ्गयष्टिः, मम मरणशङ्कया च वराकी विषण्णहृदया सकरु-
णमत्रादीत्–"भर्तृदारिके, न जानामि पापकारिणी । किं तु महदिद-
मार्यम् । अमानुपाकृतिरेप पुरुष: । समाश्वासिता चानेन गच्छता
सानुकम्पं पित्रेवं भर्तृदारिका । प्रायेण चैवंविधा दिव्या: स्वप्नेऽ-
प्यविसंवादिन्यो भवन्त्याकृतयः । किमुत साक्षात् । न चाल्पमपि
विचारयन्ती कारणमस्य मिथ्याभिधान पश्यामि । अतो युक्तं विचा-
र्यात्मानम स्मात्प्राणपरित्यागव्यवसायान्निवर्तयितुम् । अतिमहत्खल्विद-
माश्वासस्थानमस्यामवस्थायाम् । अपि च तमनुसरन्गत एव कपि-
अलः । तस्माच 'कुतोऽयम्' को वायम् ? किमर्थ वानेनायमपग-
तासुरुत्क्षिप्य नीत: ? क्व वा नीत: ? कस्माच्चासंभावनी येनामुना पुनः
समागमाशाप्रदानेन भर्तृदारिका समाश्वासिता " इति सर्वमुपलभ्य,
जीवितं वा मरणं वा समाचरिष्यसि । अदुर्लभं हि मरणमध्यवसितम् ।
पश्चादप्येतद्भविष्यति । न च जीवन्कपिलो भर्तृदारिकामदृष्ट्वा स्था
 
-
 
A