This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
किमिदम्' इति समयमभिदधाना वेपमानगात्रयष्टिः, तदभिमुखमति -
त्वरितमगच्छम् ।
 
अथ निशीथप्रभावाद्दूरादेव विभाव्यमानस्वरमुन्मुक्तार्तनादम् 'हा
हतोऽस्मि । हा दग्धोऽस्मि । हा वञ्चितोऽस्मि । हा किमिदमापतितम् ।
उत्सन्नोऽस्मि । दुरात्मन् मदनपिशाच पाप निर्घृण, किमिदमकृत्य-
मनुष्ठितम् । आ: पापे दुष्कृतकारिणि दुर्बिनीते महाश्वेते, किमनेन
तेऽपकृतम् । आः पाप दुश्वरित चन्द्रचाण्डाल, कृतार्थोऽसीदानीम् ।
अपगतदाक्षिण्य दक्षिणानिलहतक, पूर्णास्ते मनोरथाः; कृतं कर्त-
व्यम्; वहेदानीं यथेष्टम् । हा भगवन् श्वेतकेतो पुत्रवत्सल, न
वेत्सि मुषितमात्मानम् । हा धर्म, निष्परिग्रहोऽसि । हा तपः, निरा-
श्रयमसि । हा सरस्वति, विधवासि । हा सत्य, अनोधमसि । हा सुर-
लोक, शून्योऽसि । सखे, प्रतिपालय माम् । अहमपि भवन्तमनुया-
स्यामि । न शक्नोमि भवता विना क्षणमप्यवस्थातुमेकाकी । कथ-
मपरिचित इवादृष्टपूर्व इवाद्य मामेकपदे उत्सृज्य प्रयासि । कुतस्त-
वेयमतिनिष्ठुरता । कथय त्वत् ऋते क्व गच्छामि। कं याचे । कं शर-
णमुपैमि । अन्धोऽस्मि संवृत्त: । शून्या मे दिशो जाता: । निरर्थकं
जीवितम् । अप्रयोजनं तपः । निःसुखाश्च लोका: । केन सह परिभ्र-
मामि । कमालपामि । उत्तिष्ठ, देहि मे प्रतिवचनम् । क्व तन्ममोपरि
सुहृत्प्रेम ? कसा स्मितपूर्वाभिभाषिता च.' इत्येतानि चान्यानि च
विलपन्तं कपिञ्जलमश्रौषम् ।
 
200
 
*
 
तच श्रुत्वा, पतितैरिव प्राणैर्दूरादेव मुक्तैकताराक्रन्दा, सर-
म्तीरलतासक्तित्रुट्यमानांशुकोत्तरीया, यथाशक्ति त्वरितैरज्ञातसम-