This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
दिशं गन्तव्यम् । किं शरणम् ।
 
को वोपाय: । कः सहाय: ।
कः प्रकार: । का युक्ति: । कः समाश्रयः । येनास्यासव: संधा-
र्यन्ते । केन वा कौशलेन, कतमया वा युक्तिया, कतरेण वा प्रकारेण,
केन वावष्टम्भेन, कथा वा प्रज्ञया, कतमेन वा समाश्वासनेन, अयं
जीवेत्' इत्येते चान्ये च मे विषण्णहृदयस्य संकल्पाः प्रादुरासन् ।
 
पुनश्वाचिन्तयम्- 'किमनया ध्यातया निष्प्रयोजनया चिन्तया ।
प्राणास्तावदस्य येन केनचिदुपायेन शुभेनाशुभेन वा रक्षणीयाः । तेषां
च तत्समागममेकमपहाय नास्त्यपर: संरक्षणोपाय: । बालभावादप्रग-
भतया च तपोविरुद्धमनुचितमुपहासमित्रात्मनो मदनव्यतिकरं मन्य-
मानो नियतमेकोच्छासावशेषजीवितोऽपि नायं तस्याः स्वयमभिगमनेन
पूरयति मनोरथम् । अकालान्तरक्षमश्चायमस्य मदनविकार: । सतत-
मतिगर्हितेना कृत्येनापि रक्षणीयान्मन्यन्ते सुहृदसून्साधवः । तदतिहेप-
णमकर्तव्यमप्येतदस्माकमवश्यकर्तव्यतामापतितम् । किं चान्यत्क्रियते ।
का चान्या गतिः । सर्वथा प्रयामि तस्याः सकाशम् । आवेदया-
म्येतामवस्थाम्' इति चिन्तयित्वा, कदाचिदनुचितव्यापारप्रवृत्तं मां
विज्ञाय संजातलजो निवारयेदित्यनिवेद्यैव तस्मै, तत्प्रदेशात्सव्याजमु-
त्थायागतोऽहम् । तदेवमवस्थिते यदत्रावसरप्राप्तम्, ईदृशस्य चानु -
रागस्य सदृशम्, अस्मदागमनस्य चानुरूपम्, आत्मनो वा समु
चितम्, तत्र प्रभवति भवती' इत्यभिधाय, किमियं वक्ष्यतीति मन्मु-
खासक्तदृष्टिस्तूष्णीमासीत् ।
 
अहं तु तदाकर्ण्य, सुखामृतमये हद इव निमग्ना, सर्वानन्दा-
नामुपरि वर्तमाना, सर्वमनोरथानामग्रमिवाधिरूढा, तत्कालोपजातया