This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
6
 
मित्र तूष्णीं स्थित्वा, विगत निमेषेण चक्षुषा चिरमभिवीक्षमाणो माम्,
सानुनयमर्थितामिव दर्शयन्पुनराह बालिके, कल्याणिनी तवा-
विसंवादिन्यचपला बालभावेऽप्याकृतिरियम् । तत्करोपि मे वचन-
मेकमभ्यर्थ्यमाना' इति । ततो मया सविनयमुपरचिताञ्जलिपुटया
दर्शितादरमभिहित: 'भगवन्, कस्मादेवमभिधत्से । काहम् ।
महात्मानः सकलत्रिभुवनपूजनीयास्त्वादृशाः पुण्यैर्विना निखिलकल्मपा-
पहारिणीमस्मद्विधेषु दृष्टिमपि न पातयन्ति, किं पुनराज्ञाम् । तद्वि-
स्रब्धमादिश्यतां कर्तव्यम् । अनुगृह्यतामयं जनः' इत्येवमुक्तश्च
मया सस्नेहया, सखीमित्रोपकारिणीमिव प्राणप्रदामित्र दृष्ट्या मामभि-
नन्द्य, निकटवर्तिनस्तमालपादपात्पल्लवमादाय, निष्पीड्य शिलातले,
तेन रसेनोत्तरीयवल्कलैकदेशाद्विपाट्य पट्टिकां स्वहस्तकमलकनिष्ठिका-
नखशिखरेणाभिलिख्य, 'इयं पत्रिका त्वया तस्यै कन्यकायै प्रच्छन्न-
मेकाकिन्यै देया' इत्यभिधायार्पितवान्' इत्युक्त्वा च सा, ताम्बूलभाज-
नादाकृष्य तामदर्शयत् । अहं तु तस्याः करतलादादाय तां बल्कल-
पट्टिकां तस्यामिमामभिलिखितामार्यामपश्यम्--
-
 
दूरं मुक्कालतया बिसलितया विप्रलोभ्यमानो मे ।
 
हंस इव दर्शिताशो मानसजन्मा त्वया नीतः ॥
अनया च मे दृष्ट्या दोषविकारोपचयः सुतरामुक्रियत मनसः,
येनाकुलीक्रियमाणा सरिदिव पूरेण विह्वलतामभ्यागमम् । तां च
द्वितीयदर्शनेन समासादितत्रैलोक्यराज्याभिषेकामिव मन्यमाना, कपो-
लयोरलकलताभङ्गेषु च सांपग्रहं स्पृशन्ती, विपरीतमिव परिज-
नस्वामिसंबन्धमुपदर्शयन्ती, तरलिके, कथय कथं स त्वया दृष्टः,
 
-