This page has not been fully proofread.

● कादम्बरी संग्रहः ।
 
चर्यम् । क्व ते गुरूपदेशा: । क्व तानि श्रुतानि । क्व ता वैराग्य-
बुद्धय: । क्वासौ तपस्यभिनिवेश: । क्व तद्यौवनानुशासनम् । सर्वथा
निष्फला प्रज्ञा । निर्गुणो धर्मशास्त्राभ्यास: । निरर्थक संस्कार: ।
निरुपकारको गुरूपदेश विवेकः । निष्प्रयोजना प्रबुद्धता । निष्कारणं
ज्ञानम् । यदत्र भवादृशा अपि रागाभिषङ्गैः कलुषी क्रियन्ते, प्रमादैश्चा-
भिभूयन्ते । कथं करतलाद्गलितापतामक्षमालामपि न लक्षयसि ।
अहो विगतचेतनत्वम् । अपहृता नामेयम् । इदमपि तावदपहियमाण-
मनयानार्थया निवार्यतां हृदयम्' ।
 
इत्येवमभिधीयमानश्च तेन किंचिदुपजातलज्ज इत्र प्रत्यवा-
दीत् –'सखे कपिऊल, कि मामव्यथा संभावयसि । नाहमेत्र-
मस्या दुर्बिनीतकन्यकाया मर्पयाम्यक्षमालाग्रहणापरावमिमम्' इत्यभि-
धाय, अलीकको एकान्तेन मुखेन्दुना मामवदत् – 'चपले, प्रदेशा-
दस्मादिमामक्षमादामदत्वा पदात्पदमपि न गन्तव्यम्' इति । तच्च
श्रुत्वा अहमात्मकण्ठादुन्मुच्यैकावलीम्, 'भगवन् गृह्यतामक्षमाला'
इति मन्मुखासत्तदृष्टे: शून्यहृदयस्यास्य प्रसारित पाणौ निधाय, स्नातु-
मत्रातरम् । उत्थाय च कथमपि प्रयत्नेन निम्नगेत्र प्रतीपं नीयमाना
सखीजनेन बलादम्बया सह तमेव चिन्तयन्ती स्वभवनमयासिषम् ।
 
,
 
श्र
 
4
 
गत्वा च प्रविश्य कन्यकान्तःपुरम्, ततः प्रभृति तद्विरहवि-
धुरा, किमागतास्मि किं तत्रैव स्थितास्मि, किमेकाकिन्यस्मि, कि
परिवृतास्मि, किं तूष्णीमस्मि, किं प्रस्तुतालापास्मि, किं जागर्मि, किं
सुप्तास्मि, कानि रम्याणि, कान्यरम्याणीति सर्वमेव नावागच्छम् ।
अविज्ञातमदनवृत्तान्ता, च, का गच्छामि किं करोमि कि शृणोमि.
 
.
 
,