This page has not been fully proofread.


 
कादम्बरीसंग्रहः ।
 
-
 
रलुब्धैः स्निग्धैः प्रबुद्धैश्चामायैः परिवृतः, समानवयोविद्यालंकारैरग्रा-
म्यपरिहासकुशलैरिङ्गिताकारवेदिभिः केसरिकिशोर कैरिव विक्रमैकरसै-
रपि विनयव्यवहारिभिरात्मनः प्रतिबिम्बैरिव राजपुत्रैः सह रममाण:
प्रथमे वयसि सुखमतिचिरमुवास । तस्य चातिविजिगीषुतया महासत्व-
तया च तृणमिव लघुवृत्ति स्त्रैणमाकलयतः प्रथमे वयसि वर्तमानस्यापि ।
रूपवतोऽपि संतानार्थिभिरमात्यैरपेक्षितस्यापि वनिताव्यतिकरस्योपरि द्वेष
इवासीत् । सत्यपि लावण्यवति विनयवत्यन्वयवति हृदयहारिणि चा-
वरोधजते, स कदाचित्स्वयमारब्धमृदङ्गवाद्यः संगीतकप्रसङ्गेन, कदा-
चिन्मृगयाव्यापारेण, कदाचित्काव्यप्रबन्धरचनेन, कदाचिच्छास्त्रा-
लापेन, कदाचिदाख्यानकाख्यायिकेतिहासपुराणाकर्णनेन, कदाचिदा-
लेख्यविनोदेन, कदाचिद्वीणया, कदाचिद्दर्शनागतमुनिजनचरणशुश्रूष-
या, कदाचिदक्षरच्युतकमात्रान्युतक बिन्दुमतीगूढचतुर्थपादप्रहेलिकाप्रदा-
नादिभिः, वनितापराङ्मुखः सुहृत्परिवृतो दिवसमनयत् । यथैव च दि-
बसम्, एवमारब्धविविधक्रीडापरिहासचतुरैः सुहृद्भिरुपतो निशामनैषीत् ।
 
1
 
एकदा तु नातिदूरोदिते भगवति सहस्त्रमरीचिमालिनि राजान-
मास्थानमण्डपगतमङ्गनाजनुविरुद्धेन वामपार्श्वावलम्बिना कौक्षेयकेण
भीषणरमणीयाकृति: प्रतीहारी समुपसृत्य क्षितितलनिहितजानुकरक-
मला सविनयमब्रवीत् – "देव, द्वारस्थिता सुरलोकमारोहतस्त्रिशङ्कोरिव
कुपितशतमख हुंकारनिपतिता राजलक्ष्मीर्दक्षिणापथादागता चाण्डाल-
कन्यका पञ्जरस्थं शुकमादाय देवं विज्ञापयति - 'सकलभुवनतलसर्व-
रत्नानामुद घिरिवैकभाजनं देवः । विहंगमश्चायमाश्चर्यभूतो निखिलभुवन-
बलरत्नमिति कृत्वा देवपादमूलमादायागताहमिच्छामि देवदर्शनसुख-
ww