This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
तां च प्ररूदितां दृष्ट्वा चन्द्रपीडस्तत्क्षणमचिन्तयत् 'अहो
दुर्निवारता व्यसनोपनिपातानाम्, यदीदृशीमायाकृतिमनभिभवनीया-
मात्मीयां कुर्वन्ति । सर्वथा न हि कंचन न स्पृशन्ति शरीरधर्मा-
णमुपतापा: । बलवती हि द्वंद्वानां प्रवृत्तिः । इदमपरमधिकतरमु-
पजनितमतिमहन्मनसि मे कौतुकमस्या बाष्पसलिलपातेन । न ह्यल्पी-
यसा शोककारणेन क्षेत्रीक्रियन्ते एवंविधा मूर्तयः । न हि क्षुद्रनिर्धा-
तपाताभिहता चलति वसुधा' इति संवर्धितकुतूहलश्च शोकस्मरण-
हेतुत्तामुपगतमपुराधिनमिवात्मानमत्रगच्छन्, उत्थाय प्रस्त्रवणादञ्जलिना
मुखप्रक्षालनोदकमुपनिन्ये । सा तु तदनुरोधादबिच्छिन्नबाष्पजलधा-
रासंतानापि किंचित्कषायितोदरे प्रक्षाल्य लोचने, वल्कलोपान्तेन वद-
नमपमृज्य, दीर्घमुष्णं च निःश्वस्य, शनैः प्रत्यवादीत् - 'राजपुत्र, किम-
नेनातिनिर्घृणहृदयाया मम मन्दभाग्याया: पापाया जन्मन प्रभृति
वैराग्यवृत्तान्तेनाश्रवणीयेन श्रुतेन । तथापि यदि महत्कुतूहलम्, तत्क-
थयामि । श्रूयताम्
 
-
 
६८
 
-
 
एतत्प्रायेण कल्याणाभिनिवेशिनः श्रुतिविषायतामापतितमेव-
यथा विबुधसमन्यप्सरसो नाम कन्यकाः सन्ति । तासां चतुर्दश
कुलानि । एकं भगवतः कमलयोनेर्मनसः समुत्पन्नम्। अन्यद्वेदेभ्य
संभूतम् । अन्यदग्नेरुद्भूतम्। अन्यत्पवनात्प्रसूतम् । अन्यदमृतान्मध्य-
मानादुत्थितम् । अन्य जलाज्जातम् । अन्यदर्ककिरणेभ्यो निर्गतम् ।
अन्यत्सोमरश्मिभ्यो निष्पतितम् । अन्यद्भूमेस्द्भूतम् । अन्यत्सौदामनीभ्यः
प्रवृत्तम् । अन्यन्मृत्युना निर्मितम् । अपरं मकरकेतुना समुत्पादितम् ।
अन्यत्तु, दक्षस्य प्रजापतेरतिप्रभूतानां कन्यकानां मध्ये द्वे सुते मुनि-