This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
गिरिरिति । अयं च कैलास: । तदिदानीं प्रतिनिवृत्यैकाकिना स्वय-
मुत्प्रेक्ष्योत्प्रेक्ष्य दक्षिणामाशां केवलमङ्गीकृत्य गन्तव्यम् ।
कृतानां हि दोषाणां नियतमनुभवितव्यं फलमात्मनैव" इत्यवधार्य,
वामकरतळवलितरश्मिपाश:, तुरंगमं व्यावर्तयामास ।
 
व्यावर्तिततुरगश्च पुनश्चिन्तितवान् – 'अयमुद्भासितप्रभाभा-
स्वरो भगवान्भानुरघुना दिवसश्रियो रशनामणिरिव नभोमध्यमलंक-
· रोति । परिश्रान्तश्चायमिन्द्रायुधः । तदेनं तावदागृहीतकतिपयदूर्वा -
प्रवालकचलं कस्मिंश्चित्सरसि स्नातपीतोदकमपनीतश्रमं कृत्वा, स्वयं च
सलिलं पीत्वा, कस्यचित्तरोरधश्छायायां मुहूर्तमात्रं विश्रम्य ततो
गमिष्यामि' इति चिन्तयित्वा सलिलमन्वेषयन्मुहुर्मुहुरितस्ततो दत्त -
दृष्टि: पर्यटन्, नलिनीजलावगाहोत्थितस्याचिरादपक्रान्तस्य च महतो
वनगजयूथस्य चरणोत्थापितैः पङ्कपटलैराकृतं मार्गमद्राक्षीत् ।
 
1
 
उपजातजलाशयशङ्कच तं प्रतीपमनुसरन्, उगीबदृश्यैरुपरि
छत्रमण्डलाकारैः सरलसालसल्लुकीप्रायैरविरलैरपि निःशाखतया विर-
लैरित्रोपलक्ष्यमाणैः पादपैरुपेतेन गन्धपापाणपरिमलामोदिना वेत्रलता-
प्रतानप्ररूढवेणुना कैलासतलेन कंचिदध्वानं गत्वा, तस्यैव कैलास-
शिखरिणः पूर्वोत्तरे दिग्भागेऽत्यायतं तरुखण्डं ददर्श । तं च कमल-
मधुपानमत्तानां श्रोत्रहारिभिः कलहंसानां कोलाहलैराहूयमान इव
प्रविवेश ।
 
प्रविश्य च तस्य तरुखण्डस्य मध्यभागे मणिदर्पणमित्र त्रैलो-
क्यलक्ष्म्याः, स्फटिकभूमिगृहमिव वसुंधरादेव्या:, निर्गमनमार्गमित्र
सागराणाम्, त्रिभुवनपुण्यराशिमित्र सरोरूपेणावस्थितम्, वैदूर्यगिरि-