This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
"
 

 
आदिशन्देशव्यवस्थाः, स्थापयन्स्वचिह्नानि, कुर्वन्कीर्तनानि, लेखयन्
शासनानि, पूजयन्नप्रजन्मन:, प्रणमन्मुनीन्, पालयन्नाश्रमान्, जन-
यञ्जनानुरागम्, प्रकाशयन्विक्रमम्, आरोपयन्प्रतापम्, उपचिन्वन्यश:,
विस्तारयन्गुणान्, प्रख्यापयन्सच्चरितम् पृथिवीं विचचार । प्रथमं
प्राचीम्, ततस्त्रिशङ्कुतिलकाम्, ततो वरुणलाञ्छनाम्, अनन्तरं
सप्तर्षिताराशबलां दिशं विजिग्ये । वर्षत्रयेण चात्मीकृताशेषद्वीपान्तरं
सकलमेव चतुरम्भोधिखातवलयपरिखाप्रमाणं बभ्राम महीमण्डलम् ।
ततः कमेणावजितसकलभुवनतलः, प्रदक्षिणीकृत्य वसुधां परिभ्रमन्,
कदाचित् कैलाससमीपचारिणां हेमकूटधाम्नां किरातानां सुवर्णपुरं नाम
निवासस्थानं नातिविप्रकृष्टं पूर्वजलनिधेर्जित्वा जग्राह । तत्र च निखि-
लधरणितलपर्यटन खिन्नस्य निजबलस्य विश्रामहेतोः कतिपयान्दिवसा-
नतिष्ठत् ।
 
एकदा तु तत्रस्थ एवेन्द्रायुधमारुह्य, मृगयानिर्गतो विचरन्का-
ननम्, शैलशिखरादवतीर्णे यदृच्छया किंनरमिथुनमद्राक्षीत् । अपू-
र्वदर्शनतया तु समुपजातकुतूहल: कृतग्रहणाभिलाष:, तत्समीपमादरा-
दुपसर्पिततुरंग: समुपसर्पन्, अदृष्टपूर्वपुरुषदर्शनत्रासप्रधावितं च
तत्पलायमानमनत्ररतपाणिप्रहार द्विगुणीकृतजवेनेन्द्रायुधेनैकाकी निर्गल्य
निजबलसमूहात्सुदूरमनुससार । 'अत्र गृह्यते, अत्र गृह्यते, इदं गृहीतम्,
इदं गृहीतम्' इत्यतिरभसाकृष्टचेताः, महाजवतया तुरंगमस्य मुहूर्त-
मात्रेणैकपदमिवासहायस्तस्मात्प्रदेशात्पञ्चदशयोजनमात्रमध्यानं जगाम ।
तच्चानुबध्यमानं किंनरमिथुनमालोकयत एवास्य संमुखापतितमचल-
तुङ्गशिखरमारुरोह ।
 
,
 
५८