This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
५७
 
वोरिति वसुधेव सूते, ककुभ इत्र वमन्ति, गगनमिव वर्षति,
दिवस इत्र सृजति, बलानि । अपरिमितबलभराक्रान्ता, मन्ये, स्मरति
महाभारतसमरसंक्षोभस्याद्य क्षितिः । एप शिखरदेशेषु स्खलितमण्डलो
ध्वजान् गणयन्निव कुतूहलाद्भूमति कदलिकावनान्तरेषु मयूखमाली ।
सर्वथा चित्रम्, यन्नाद्य विघटितसकलकुलशैलसंधिबन्धा सहस्रशः
शकलीभवति बलभरेण धरित्री, यद्वा बलभरपीडितवसुधाधारणविधुरा
न चलन्ति फणिनां पत्यु: फणाभित्तयः' इति ।
 
एवं वदत एव तस्य युवराज: तृणमयप्राकारमन्दिरसहस्रसंबा-
धामुल्लासितधवलपटमण्डपशतशोभिनीमावासभूमिमवाप । तस्यां चाव-
,
 
तीर्य राजवत्सर्वाः क्रियाश्चकार । सर्वेश्च तैः समेत्य नरपतिभिरमा-
त्यैश्च विविधाभिः कथाभिर्विनोद्यमानः तं दिवसमशेपमभिनव पितृवि-
योगजन्मना शोकावेगेनायास्यमानहृदय, दुःखेनात्यवाहयत् । अति-
वाहित दिवसश्च यामिनीमपि, स्वशयनीयस्य नातिदूरे निहितशयन निष-
ण्णेन वैशम्पायनेन, अन्यतश्च समीपे क्षितितलविन्यस्तकुथप्रसुप्तया
पत्रलेखया सह, अन्तरा पितृसक्तम्, अन्तरा मातृसंबद्धम्, अन्तरा
शुकनासमयं कुर्वन्नालापम्, नात्युपजातनिद्र: प्रायेण जाग्रदेव निन्ये ।
प्रत्यूषे चोत्थाय, तेनैव क्रमेणानवरतप्रयाणकैः प्रतिप्रयाणकमुपचीय-
मानेन सेनासमुदायेन जर्जरयन्वसुंधराम चूर्णयन्काननानि, समीकु-
र्वन्विषमाणि प्रातिष्ठत । शनैः शनैश्च स्वेच्छया परिभ्रमन्, नमयन्नु -
न्नतान्, उन्नमयन्नतान् आश्वासयभीतान् रक्षन् शरणागतान्,
उन्मूलयन्विटपकान्, उत्सादयन्कण्टकान्, अभिषिञ्च स्थान स्थानेषु
• राजपुत्रान्, समर्जयन्रत्नानि, प्रतीच्छन्नुपायनानि, गृह्णन्करान्,
 
>
 
,
 
,
 
,