This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
ङ्गलम् अनेकनरपतिसहस्रपरिवृतः सर्वेभ्यस्तीर्थेभ्य: सर्वाभ्यो नदीभ्य:
सर्वेभ्यश्च सागरेभ्यः समादृतेन सर्वोपधिभि: सर्वफलैः सर्वमृद्भिः
सर्वरनैश्व परिगृहीतेनानन्दबाष्पजलमिश्रेण मन्त्रपूतेन वारिणा सुत-
मभिषिषेच । अभिषेकसलिलार्द्वदेहं च तं लतेव पादपान्तरं निज-
पादपममुञ्चत्यपि तारापीडं तत्क्षणमेव संचक्राम राजलक्ष्मी: ।
न्तरमखिलान्तः पुरपरिवृतया च प्रेमाईहृदयया विलासवत्या स्वयमा पाद-
तलादामोदिना चन्द्रनेनानुलिप्तमूर्तिः, तत्कालप्रतिपन्नवेत्रदण्डेन पित्रा
स्वयं पुरःप्रारब्धसमुत्सारण, सभामण्डपमुपगम्य, काञ्चनमयं शशीव
मेरुशृङ्गं चन्द्रापीड : सिंहासनमारोह ।
 
अन-
-
 
आरूढस्य चास्य कृतयथोचित सकलराजलोकसंमानस्य मुहूर्त
स्थित्वा दिग्विजयप्रयाणशंसी प्रस्थानदुन्दुभिरामन्थरं दध्वान । ततो
दुन्दुभिरवमाकर्ण्य 'जय जय' इति च सर्वतः समुद्बुष्यमाणजयशब्द:,
सिंहासनात्सह द्विषतां श्रिया संचचाल चन्द्रापीड । समन्तात्ससं-
भ्रमोत्थितैरनुगम्यमानो नरपतिसहस्त्रैः, आस्थानमण्डपान्निरगात् । निर्गय
च पूर्वारूढया पत्रलेखया समध्यासितामुचितमङ्गल्यालंकारां करेणुका-
मधिरुह्य, मुक्ताफलजॉलिना शतशलाकेनातपत्रेण निवार्यमाणातपो
निर्गन्तुमारेभे ।
 
विनिर्गतश्च बहुल सिन्दूररेणुपाटलेन क्षितितलदोलायमानस्थू-
लमुक्ताकलापात्रचूलेन सितकुसुममालाजालशबलशिरसा संलग्नसंध्या-
तपेन तिर्यगावर्जितश्वेतगङ्गाप्रवाहेण तारागणदन्तुरितशिखरशिला-
तलेन मेरुगिरिणेव गन्धमादनेनानुगम्यमानः, कनकालंकारप्रभाकल्मा-
-