This page has not been fully proofread.

५२
 
कादम्बरीसंग्रहः ।
 
मर्त्यचर्माणोऽघि
 
दोषानपि गुणपक्षमध्यारोपयद्भिरन्तः स्वयमपि विहसद्भिः प्रतारणकुशलै-
धूर्तेरमानुषोचिताभि: स्तुतिभि: प्रतार्यमाणाः, वित्तमदमत्तचित्ता:,
निश्चेतनतया तथैत्रेत्यात्मन्यारोपितालीकाभिमानाः,
दिव्यांशावतीर्णमिव सदैवतमिवातिमानुषमात्मानमुत्प्रेक्षमाणाः, प्रारब्ध -
दिव्योचित चेष्टानुभावाः, सर्वजनस्योपहास्यतामुपयान्ति । आत्मविड-
म्वनां चानुजीविना जनेन क्रियमाणामभिनन्दन्ति । मनसा देवता-
ध्यारोपणप्रतारणादन्तःप्रविष्टापरभुजद्वयमिवात्मबाहुयुगलं संभावयन्ति ।
त्वगन्तरिततृतीयलोचनं स्वललाटमाशङ्कन्ते । दर्शनप्रदानमध्यनु -
ग्रहं गणयन्ति । दृष्टिपातमप्युपकारपक्षे स्थापयन्ति । संभाष-
णमपि संविभागमध्ये कुर्वन्ति । आज्ञामपि वरप्रदानं मन्यन्ते । स्पर्श-
मपि पावनमाकलयन्ति । मिथ्यामाहात्म्यगर्वनिर्भराश्च न प्रणमन्ति
देवताभ्यः । न पूजयन्ति द्विजातीन् । न मानयन्ति मान्यान् । नाभ्यु-
त्तिष्ठन्ति गुरून्। अनर्थकायासान्तरितविषयोपभोग इत्युपहसन्ति विद्व-
ज्जनम् । जरावैक्लव्यप्रलपितमिति पश्यन्ति वृद्धजनोपदेशम् । आत्म-
प्रज्ञापरिभव इत्यसूयन्ति सचिवोपदेशाय । कुप्यन्ति हितादिने । सर्वथा
तमभिनन्दन्ति, तमालपन्ति, तं पार्श्वे कुर्वन्ति, तेन सह सुखमवति -
ष्ठन्ते, तस्य वचनं शृण्वन्ति, तत्र वर्षन्ति, योऽहर्निशमनवरत-
मुपरचिताञ्जलिरधिदैवतमिव विगतान्यकर्तव्यः स्तौति, यो वा माहा-
त्म्यमुद्भावयति ।
 
,
 
कि वा तेषां सांप्रतम्,येषामतिनृशंसप्रायोपदेशनिर्घृणं कौटिल्यशास्त्रं
प्रमाणम्, अभिचारक्रियाक्रूरैकप्रकृतयः पुरोधसो गुरत्रः, पराभिसंधा-
नपरा मन्त्रिण उपदेष्टार:, सहजप्रेमाहृदयानुरक्ता भ्रातर उच्छेचाः ।
 
"
 
-