This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
५१
 
जलैरिव प्रक्षाल्यते दाक्षिण्यम् । अग्निकार्यधूमेनेव मलिनीभवति हृद-
यम् । उष्णीषपट्टबन्धेनेवाच्छाद्यते जरागमन स्मरणम् । आतपत्रमण्ड-
लेनेवापवार्यते परलोकदर्शनम् । चामरपवनैरिवापयिते सत्यवादिता ।
वेत्रदण्डै रेवोत्सार्यते गुणा: । तथाहि
– केचिद्रनलवलाभावलेपवि-
स्मृतजन्मानः, विविधविषयग्रासलालसैः पञ्चभिरप्यनेक सहस्रसंख्यैरिवे-
न्द्रियैरायास्यमानाः, प्रकृतिचञ्चलतया लब्धप्रसरेणैकेनापि शतसहस्र-
तामिवोपगतेन मनसाकुली क्रियमाणाः, विह्वलतामुपयान्ति । धनोष्मणा
पच्यमाना इत्र विचेष्टन्ते। गाढप्रहाराहता इवाङ्गानि न धारयन्ति ।
कुलीरा इव तिर्यक्परिभ्रमन्ति । अधर्मभग्नगतयः पङ्गव इव परेण
संचार्यन्ते । मृपावादविपाकसंजातमुखरोगा इवातिकृच्छ्रेण जल्पन्ति ।
आसन्नमृत्यव इव बन्धुजनमपि नाभिजानन्ति । उत्कुपितलोचना इव
तेजस्विनो नेक्षन्ते । कालदष्टा इव महामन्त्रैरपि न प्रतिबुध्यन्ते ।
तृष्णाविषमूच्छिताः कनकमयमिव सर्वे पश्यन्ति । इपत्र इव पानवर्धि-
ततैक्ष्ण्या : परप्रेरिता विनाशयन्ति । श्मशानाग्गय इवातिरौद्रभूतयः ।
श्रयमाणा अपि प्रेतपटहा इवोद्रेजयन्ति । चिन्त्यमाना अपि महा-
पातकाव्यवसाया इवोपद्रवमुपजनयन्ति। अनुदिवसमापूर्यमाणा: पापे -
नेवाध्मातमूर्तयो भवन्ति । तदवस्थाश्च वल्मीकतृणाग्रावस्थिता जल-
बिन्दव इव पतितमप्यात्मानं नावगच्छन्ति ।
 
अपरेतु स्वार्थनिष्पादन परैर्वनपिशितग्रासगृध्रैरा स्थान लिनी-
धूर्तबकैः, द्यूतं विनोद इति, मृगया श्रम इति, पानं विलास इति,
गुरुवचनावधीरणम् अपरप्रणेयत्वमिति, परिभवसहत्वं क्षमेति, स्वच्छ-
न्दता प्रभुत्वमिति, देवावमाननं महासत्वतेति, तरलता उत्साह इति,