This page has not been fully proofread.

४८
 
कादम्बरीसंग्रहः ।
 
णामां पत्रलेखाम निमित्रलोचनं सुचिरमालोक्य, चन्द्रापीड: 'यथाज्ञाप-
यत्यम्बा' इत्येवमुक्त्वा कञ्जुकिनं प्रेषयामास ।
 
पत्रलेखा तु ततः प्रभृति दर्शनेनैव समुपजातसेवारसा, न
दिवा, न रात्रौ, न सुप्तस्य, नासीनस्य, नोत्थितस्य, न भ्रमतः, न
राजकुलगतस्य, छायेव राजसूनो: पार्श्वे मुमोच । चन्द्रापीडस्यापि
तस्या दर्शनादारभ्य प्रतिक्षणमुपचीयमाना महती प्रीतिरासीत् । आत्म-
हृदयादव्यतिरिक्तामिव चैनां सर्ववित्रम्भेष्वमन्यत ।
 
एवं समतिक्रामत्सु केषुचिदिवसेषु, राजा चन्द्रापीडस्य यौव-
राज्याभिषेकं चिकीर्षु., प्रतीहारानुपकरणसंभारसंग्रहार्थमादिदेश ।
 
1
 
समुपस्थितयौवराज्यामिषेकं च तं कदाचिद्दर्शनार्थमागतमारूढवि-
नयमपि विनीततरमिन्छञ्शुकनास: सविस्तरमुवाच - 'तात चन्द्रापीड,
विदित्तवेदितव्यस्याधीत सर्वशास्त्रस्य ते नाल्पमप्युपदेष्टव्यमस्ति । केवलं
च निसर्गत एवाभानुभेद्यम्, अप्रदीपप्रभापनेयम्, अतिगहनं तमो
यौवनप्रभवम् । अपरिणामोपशमो दारुणो लक्ष्मीमदः । कष्टमनञ्जन -
वर्तिसाध्यमपरमैश्वर्यतिमिरान्धत्वम् इत्यतो विस्तरेणाभिधीयसे । गर्भेश्व-
रत्वम्, अभिनवयौवनत्वम्, अप्रतिमरूपत्वम् अमानुषशक्तित्वं चेति
महतीयं खल्वनर्थपरंपरा । सर्वाविनयाना मेकैकमप्येषामायतनम् । किमुत
समवायः । यौवनारम्मै च प्राय: शास्त्रजलप्रक्षालननिर्मलापि कालुष्य-
मुपयाति बुद्धिः । अपहरति च वालेत्र शुष्कपत्रं समुद्भूतरजोभ्रान्ति-
रतिदूरमात्मेच्छया यौवनसमय पुरुषं प्रकृतिः । नाशयति च दिमोह
इवोन्मार्गप्रवर्तक पुरुषमल्यासङ्गो विषयेषु । भवादृशा एव भवन्ति
भाजनान्युपदेशानाम् । अपगतमले हि मनसि, स्फटिकमणाविव रजनि-