This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
यस्ता राजपुत्रास्तं पर्यवारयन्त । एकैकशश्च प्रतिनाम
ग्रहणमावेद्यमाना
बलाहकेन ते दूरावनतैः शिरोभिः प्रणेमुः ।
 
चन्द्रापीडस्तु तान्सर्वान्मानयित्वा यथोचितम्, अनन्तरतुरंगमा-
धिरूढेनानुगम्यमानो वैशम्पायनेन, स्थूलमुक्ताकलापजालकावृतेनो-
परि चिह्नीकृतं केस रेणमुद्वहतातिमहता कार्तस्वरदण्डेन घ्रियमाणेनात-
पत्रेण निवारितातपः, जय जीवेति च मधुरवचसा मङ्गलप्रायमनव-
रतमुञ्चै: पठता वन्दिजनेन स्तूयमानः, नगराभिमुखः प्रतस्थे ।
 
क्रमेण च तं समासादित विग्रहमनङ्गमिवावतीर्ण नगरमार्ग-
मनुप्राप्तमवलोक्य, सर्व एव परित्यक्तसकलव्यापारो जनः समजनि ।
'अहो वयमतिपुण्यभाज:, यदिमाममानुपीमस्याकृतिमन्तः समारूढ-
प्रीतिरसनिष्यन्दविस्तारितेन लोचनयुगलेना निवारिता:
 
पश्यामः ।
 
संफला नोऽद्य जाता जन्मवत्ता । सर्वथा नमोऽस्मै रूपान्तरधारिणे
भगवते चन्द्रापीडच्छद्मन पुण्डरीकेक्षणाय' इति वदन्नार चितप्रणामाअ-
लिर्नगरलोक: प्रणनाम। सर्वतश्र समपावृतकवाटपुटप्रकटवातायनस-
हस्त्रतया चन्द्रापीडदर्शनकुतूहलान्नगरमपि समुन्मीलितलोचननित्रहमि-
वाभवत् । क्रमेण च चन्द्रापीडो राजद्वारमासाद्य तुरंगमादवततार ।
 
अवतीर्य च करतलेन करे वैशम्पायनमवलम्ब्य, पुर: सवि-
नयं प्रस्थितेन लाहकेनोपदिश्यमानमार्गः, त्रिभुवनमित्र पुञ्जीभूतम्,
आगृहीतकनकवेत्रलतैः सितवारवाणधारिभिः महाप्रमाणैर्दिवानिशमा-
लिखितैरिवोत्कीर्णैरिव तोरणस्तम्भनिषण्णैर्द्वारपालैरनुज्झितद्वारदेशम्,
अन्तर्गतायुध निवहाभिराशीविषकुलसंकुलाभि: पातालगुहाभिरिवाति-
गम्भीराभिरायुधशालाभिरुपेतम्, अनवरतसंगीतमृदङ्गध्वनिमामीलित-