This page has not been fully proofread.

३८
 
कादम्बरीसंग्रहः ।
 
तसुकाभ्यो दत्त्वा दर्शनमखिलाभ्यो मातृभ्यः, अभिवाद्य च गुरून्,
अपगतनियन्त्रणो यथासुखमनुभव राज्यसुखानि । संमातय राजलोकम् ।
पूजय द्विजातीन् । परिपालय प्रजा: । आनन्दय बन्धुवर्गम् । अयं च
ते त्रिभुवनैकरत्नमनिलगरुडसमजव इन्द्रायुधनामा तुरंगम: प्रेषितो
महाराजेन द्वारि तिष्ठति । एष खलु देवस्य पारसीकाधिपतिना त्रिभु-
वनाश्वर्यमिति कृत्वा 'जलधिजलादुत्थितमयोनिजमिदमश्वरत्नमासादितं
मया महाराजाधिरोहणयोग्यम्' इति संदिश्य प्रहित: । तदयमनुगृह्य-
तामधिरोहणेन । इदं च विनयोपपन्नानां कुलकमागतानां राजपुत्राणां
सहस्रं परिचारार्थमनुप्रेषितं तुरंगमाधिरूढं द्वारि प्रणामलालसं प्रति-
पालयति' इत्यभिधाय विरतवचसि वलाहके, चन्द्रापीड: पितुराज्ञां
शिरसि कृत्वा, नवजलधरवानगम्भीरया गिरा 'प्रवेश्यतामिन्द्रायुधः'
इति निर्जिगमिषुरादिदेश ।
 
अथ वचनानन्तरमेव प्रवेशितम्, उभयतः खलीनकनककट-
कावलग्नाभ्यां पदे पदे कृताकुञ्चनप्रयत्नाभ्यां पुरुषाभ्यामवकृष्यमाणम्,
ऊर्ध्वकरपुरुषप्राप्यपृष्ठभागम्, अतिनिष्ठुरेण मुहुर्मुहुः प्रकम्पितोदर-
रन्ध्रेण हेपारवेण निर्भर्त्सयन्तमिवाली कत्रेगदुर्विदग्धं गरुत्मन्तम्, उत्की-
र्णमित्र जङ्घासु, विस्तारितमिवोरसि, लक्षणीकृतमिव मुखे, त्रैलोक्य -
संचरणसहायमिव मारुतस्य, वेगसब्रह्मचारिणमिव मनसः सकलभुव-
नार्घार्हमश्वातिशयमिन्द्रायुधमद्राक्षीत् ।
 
दृष्ट्वा च तमद्दष्टपूर्वमशेषलक्षणोपपत्रम श्वरूपातिशयम्, अतिधी-
रप्रकृतेरपि चन्द्रा पीडस्य पस्पर्श विस्मयो हृदयम् । आसीदास्य मनसि
'सरभसविवर्तनवलित वासुकि भ्रमितमन्दरेण मनता जलनिधिजलम्-
-