This page has not been fully proofread.

३२
 
कादम्बरीसंग्रहः ।
 
M
 
युगलम् । उपारूढमहोत्सवश्रवणकुतूहलमुत्सुकोत्सुकं क्लाभ्यति मे
मनः । तदावेदयतु देवः किमिदम्' इत्युक्तवति तस्मिन्, राजा विहस्या-
ब्रवीत् - 'यदि सत्यमनया यथा कथितं तथा, सर्वमवितधं स्वप्नदर्शनम् ।
अहं तु न श्रद्दधे । कुतोऽस्माकमियती भाग्यसंपत् । अभाजनं हि
वयमीदृशानां प्रियवचनश्रवणानाम् । अवितथवादिनीमध्यहं कुल-
वर्धनामेवंविधानां कल्याणानामसंभावितमात्मानं मन्यमानः, विपरीता-
मिवाद्य पश्यामि । तदुत्तिष्ठ, स्वयमेव गत्वा किमत्र सत्यमिति देवीं
पृष्ट्वा ज्ञास्यामि' इत्यभिधाय विसृज्म सकलनरेन्द्रलोकम्, उन्मुच्य
स्वाङ्गेभ्यो भूषणानि कुलवर्धनायै दत्त्वा, सह शुकनासेनोत्थाय, हर्ष-
विशेष निर्भरेण त्वर्यमाणो मनसा, पुरः संसर्पिणीनामनिललोलस्थूल-
शिखानां प्रदीपिकानामालोकेन समुत्सार्यमाणकक्षान्तरतिमिरसंहति-
'रन्तःपुरमयासीत् ।
 
तत्र च सुकृतरक्षासंविधाने नवसुधानुलेपनधवलिते प्रज्वलित-
मङ्गलप्रदीपे पूर्णकलशाधिष्ठितद्वारपक्षके वासभवने, भूतिलिखितपत्र -
लतांकृतरक्षापरिक्षेपं शिरोभागविन्यस्तधवलनिद्रामङ्गलकलशं गर्भो-
चितं शयनतलमधिशयानाम् कनकपात्रपरिगृहीतैर विच्छिन्नविरलाव-
स्थितदधिलवैरग्रथितकुसुमाञ्जलिसनाथैः पूर्णभाजनैर्गोरोचनामिश्रगौर-
सर्वपैश्च सलिलाञ्जलिभिश्चाचारकुशलेनान्तः पुरजरतीजनेन क्रियमाणा-
वतरणकमङ्गलां विलासवतीं ददर्श ।
 
ससंभ्रमपरिजनप्रसारितकरतलावलम्बनावष्टम्भेन चामजानृविन्य-
स्तहस्त पल्लवमुत्तिष्ठन्तीं विलासवतीम् 'अलमलमत्यादरेण । देवि,
नोत्थातव्यम्' इत्यभिधाय सह तया तस्मिन्नेव शयनीये पार्थिव:
 
MO