This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
च्छिन्नसंताना भविष्यति कुलसंततिः स्वामिनः' इति । एवमभिदधा-
नमेव तं करण गृहीत्वा नरेन्द्रः प्रविश्याभ्यन्तरमुभाभ्यामपि ताभ्यां
स्वप्नाभ्यां विलासवतीमानन्दयांचकार ।
 
कतिपय दिवसापगमे च देवताप्रसादात्सरसीमिव प्रतिमाशशी
विवेश गर्भो विलासवतीम् । शनैः शनैश्च प्रतिदिनमुपचीयमानगर्भा
मन्दं मन्दं संचचार । मुहुर्मुहुरनुबद्धविजृम्भिकमाजिह्नितलोचना
सालसं निशश्वास । तथावस्थां तामहरहः स्वयमन करसवाञ्छितपान-
भोजनामालोक्य, इङ्गितकुशल: परिजनो विज्ञातवान् ।
 
अथ तस्याः सर्वपरिजनप्रधानभूता कुलवर्धना नाम मह-
तरिका, प्रशस्ते दिवसे प्रदोषवेलायाम्, अभ्यन्तरास्थानमण्डपगतम्,
अनन्तरमुत्तुङ्गवेत्रासनोपविष्टेन समुपारूढवित्रम्भनिर्भरास्तास्ता: कथा:
शुकनासेन सह कुर्वाणं भूमिपालमुपसृत्य, रह: कर्णमूले विलासवती-
गर्भवृत्तान्तमकार्षीत् ।
 
तेन तु या चचनेनाश्रुतपूर्वेणा संभाव्येनामृतरसेनेव सिक्त-
सर्वाङ्गस्य राज्ञ: 'शुकनासमुखे तत्क्षणं पपात चक्षुः । अनालोकित-
पूर्व तु हर्षप्रकर्षमभिसमीक्ष्य भूपते:, कुलवर्धनां च स्मितविकसित-
मुखीमागतां दृष्ट्वा तस्य चार्थस्य सततं मनसि विपरिवर्तमानत्वाद-
विदितवृत्तान्तोऽपि तत्कालोचितमपरमतिमहतो हर्षस्य कारणमपश्यन्,
शुकनासः स्वयमुत्प्रेक्ष्य, समुत्सर्पितासन: समीपतरमुपसृत्य, नाति-
प्रकाशमाचभाषे – 'देव, किमस्ति किंचित्तस्मिन्स्वप्नदर्शने सत्यम् ?
अत्यन्तमुत्फुलुलोचना हि कुलवर्धना दृश्यते । देवस्यापीदमानन्द-
जलपरिप्लुतं तरलतारकं विकनदावेदयति महत्प्रहर्षकारणमीक्षण-
--