This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
मखण्ड सिक्थसंपादितं रजतपात्रे परिगृहीतं वायसेभ्यो दथ्योदनबलिम-
दात् । स्वयमुपहृतपिण्डपात्रान्भक्तिप्रवणेन मनसा सिद्धादेशान्नग्नक्षपण-
कान्पप्रच्छ । विप्रश्निकावचनानि बहु मेने । निमित्तज्ञानुपचचार ।
शकुनज्ञानविदामादरमदर्शयत् । अनेकवृद्धपरंपरागमागतानि रहस्या-
न्यङ्गीचकार । दर्शनागतं द्विजजनमात्मजदर्शनोत्सुका वेदश्रुतीरकार-
यत् । अनवरतवाच्यमानाः पुण्यकथा: शुश्राव । गोरोचनालिखित-
भूर्जपत्रगर्भान्मन्त्रकरण्डकानुवाह। परिजनोऽपि चास्याः सततमुपश्रुत्यै
निर्जगाम । तन्निमित्तानि च जगाह । शिवाभ्यो मांसबलिपिण्डमनुदिनं
निशि समुत्ससर्ज । स्वप्नदर्शनाश्चर्याण्याचार्याणामाचचक्षे । चत्वरेषु
शिवबलिमुपजहार ।
 
एवं च गच्छति काले, कदाजिद्राजा क्षीणभूयिष्ठायां रज-
न्याम्, स्वप्ने सितप्रासादशिखरस्थिताया विलासवत्या आनंने सकल-
कलापरिपूर्णमण्डलं शशिनं प्रविशन्तमद्राक्षीत् । प्रबुद्धश्चोत्थाय,
तस्मिन्नेव क्षणे समाहूय, शुकनासाय तं स्वप्नमकथयत् । स तं
समुपजातहर्ष: प्रत्युवाच – 'देव, संपन्ना: सुचिरादस्माकं प्रजानां
च मनोरथाः । कतिपयैरे त्राहीभिरसंदेहमनुभवति स्वामी मुतमुखक-
मलावलोकनसुखम् । अद्य खलु मयापि निशि स्वप्ने धौतसकलवा-
मसा शान्तमूर्तिना दिव्याकृतिना द्विजेन विकचं पुण्डरीकमुत्सङ्गे
देव्या मनोरमाया निहितं दृष्टम् । आवेदयन्ति हि प्रत्यासन्नमान-
न्दमगुपातीनि शुभानि निमित्तानि । अवितथफलाश्च प्रायो निशावसा-
नसमयदृष्टा भवन्ति स्वप्नाः । सर्वथा न चिरेण सान्धातारमिव धौख्य
सर्वराजपणा भुवनानन्दहेतुमात्मजं जनयिष्यति देवी; येनेयमवि-
-