This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
गस्त्यपरिपीतसलिलैः
 
सागरैरिव महाविपणिपथैरुपशोभिता, सतत-
प्रवृत्ताध्ययनध्वनिधौतकल्मषा, भगवतो महाकालस्य शिरसि सुरंस-
रितमालोक्य समुपजातेर्ष्ययेव सततसमाबद्ध तरङ्गनुकुटिलेखया सिप्रया
परिक्षिप्ता, सकलभुवनख्यातयशसा हरजटाचन्द्रेणेव कोटिसारेण
मैनाकेनेवा विदितपक्षपातेन जिनधर्मेणेव जीवानुकम्पिना वदान्येन
दक्षेण स्मितपूर्वाभिभाषिणा शिक्षिताशेषदेशभाषेण महाभारतपुराण-
रामायणानुरागिणा बृहत्कथाकुशलेन श्रुतरागिणा सुभाषितव्यसनिना
विलासिजनेनाधिष्ठिता, सशैलेव प्रासादः, सशाखानगरेव महाभवनैः,
गरुडमूर्तिरिवाच्युतस्थितिरमणीया, विजितामरलोकद्युतिरवन्तीषूज्जयिनी
नाम नगरी ।
 
२४
 
यस्यां च निशि निशि पवनबिलोलैर्दुकूलपलवैरुलसद्भिर्मा-
लवीमुखकमलकान्तिलज्जितस्येन्दोः कलङ्कमिवापनयन्तो दूरप्रसारितो-
र्ध्वध्वजभुजाः प्रासादा लक्ष्यन्ते । यस्यां सुरासुरचूडामणिमरीचिचुम्बि-
तचरणनखमयूखोऽन्धकारातिर्भगवानुत्सृष्टकैलासवासप्रीतिर्महाकालाभि-
धान: स्वयं निवसति ।
 
तस्यां चैवंविधायां नगर्याम्, नलनहुषययातिधुन्धुमारभरतभगी-
रथदशरथप्रतिम:, फलितशक्तित्रयः, नीतिशास्त्राखिन्नबुद्धिः, अधी-
तधर्मशास्त्र:, तृतीय इव तेजसा कान्त्या च सूर्याचन्द्रमसो:, दश-
रथ इव सुमित्रोपेतः, पशुपतिरिव महासेनानुगतः, अवतार इव
धर्मस्य, प्रतिनिधिरिव पुरुषोत्तमस्य, परिहृतप्रजापीडो राजा तारापीडो
नामाभूत् ।
 
यं च रतिप्रलापजनितदयार्द्रहृदयहरनिर्मितमपरं मकरकेतु-
-