This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
निधाय, समुचितमकरोत्स्नानविधिम् । अभिषेकावसाने च प्रत्यग्रमग्न -
रुन्मुखो रक्तारविन्दैर्भगवते सवित्रे दत्त्वार्घमुदतिष्ठत् । आगृहीत-
धौतधवलवल्कलश्च मां गृहित्वा तपोवनाभिमुखं शनैरगच्छत् ।
 
अनतिदूरमिव गत्वा दिशि दिशि सदासंनिहितकुसुमफलै-
स्तारकावर्षभिवाधर्मविनाशपिशुनं कुसुमनिकरम निलचलितम नवरतम-
तिधबलमुत्सृजद्भिः काननैरुपगूढम्, अनवरताज्याहुतिप्रीतै श्चित्रभा-
नुभि: सशरीरमेव मुनिजनममरलोकं निनीषुभिरुद्धूयमानधूमलेखा-
च्छलेनाबध्यमानस्वर्गमार्गगमनसोपानसेतु मित्रोपलक्ष्यमाणम्, अनवरत
श्रवणगृहीतवषट्कारवाचालशुककुलम्, परिचितशाखामृगकराकृष्टिनि-
ष्कास्यमानप्रवेश्यमानजरदन्धतापसम्, उपचर्यमाणातिथिवर्गम्, उद्दि-
श्यमानश्राद्धकल्पम्, व्याख्यायमानयज्ञविद्यम्, आलोच्यमानधर्मशा-
स्त्रम्, वाच्यमानविविधपुस्तकम्, विचार्यमाणसकलशास्त्रार्थम्, अदृष्ट-
पूर्वे कलिकालस्य अपरिचितम् अनृतस्य अश्रुतपूर्वम् अनङ्गस्थ,
अतिरमणीयमपरमिव ब्रह्मलोकमा श्रममपश्यम् ।
 
,
 
यत्र च मलिनता हविर्धूमेषु न चरितेषु मुखराग: शुकेषु न
कोपेषु, तीक्ष्णता कुशाग्रेषु न स्वभात्रेषु, चञ्चलता कदलीदलेपु न
 
मनःसु ।
 
तस्य चैवंविधस्य मध्यभागमण्डलमलंकुर्वाणस्य रक्ताशोक-
तरोरधश्छायायामुपविष्टम् आयामिनीभिः पलितपाण्डुराभिरमरलोक-
मारोढुं पुण्यरज्जुभिरिवोपसंगृहीताभिर्जटाभिरुपशोभमानम्, अतिचप-
ढानामिन्द्रियाश्वानामन्तः यमनरज्जुभिरित्रातताभि: कण्ठनाडीभिर्नि-
रन्तरसंबद्धकंवरम्, स्थैर्येणाचटानां गाम्भीर्येण सागराणा तेजसा