This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
मणसमुद्भवं श्रममपनिनीपुरागत्य तस्यैव शाल्मलीतरोरधश्छायायामुपा-
विशत् । अन्यतमस्तु शबरयुवा ससंभ्रममवतीर्य, तस्मात्करयुगलपरि-
क्षोभिताम्भस: सरसो वैदूर्यद्रवानुकारि अत्यच्छतया स्पर्शानुमेयमम्भः
कमलिनीपत्रपुटेन, प्रत्यप्रोद्धृताश्च धौतपङ्कनिर्मलमृणालिका: समुपा-
हरत् । आपीतसलिलश्च सेनापतिस्ता मृणालिका: क्रमेणादशत् ।
अपगतमश्चोत्थाय परिपीताम्भसा सकलेन तेन शबरसैन्येनानुगम्य-
मानः शनैः शनैरभिमतं दिगन्तरमयासीत् ।
 
१५
 
एकतमस्तु जरच्छबरस्त स्मात्पुलिन्दचन्दादनासादितहरिणपिशित:
पिशितार्थी तस्मिन्नेव तरुतले मुहूर्तमिव व्यलम्ब्रत ।' अन्तरिते च
शबरसेनापतौ स जीर्णशबर: पिबन्निवास्माकमायूंषि सुचिरमारुरुक्षुस्तं
वनस्पतिमा मूलादपश्यत् । उत्क्रान्तमिव तस्मिन्क्षणे तदालोकनभीतानां
शुककुलानामसुभि: । किमिव हि दुष्करमकरुणानाम् । यतः स तम-
नेकसालतुङ्गमभ्रंकषशाखाशिखरमपि सोप्रानै रिवायत्नेनैव पादपमारुह्य
ताननुपजातोत्पतनशक्तीन् कांश्चिदल्पदिवसजातान्गर्भच्छविपाटलाञ्छा-
ल्मलीकुसुमशङ्कामुपजनयतः, कांश्चिदुद्भिद्यमानपक्षतया नलिनसंव-
र्तिकानुकारिणः, 'प्रतीकारासमर्थाने कैकतया फलानीव तस्य वनस्पतेः
शाखान्तरेभ्यः कोटरेभ्यश्च शुकशाबकानग्रहीतू । अपगतासुंश्च कृत्वा
क्षितावपातयत् ।
 
तातस्तु तं महान्तमकाण्ड एव प्राणहरमप्रतीकारमुपप्लवमुपनत-
मालोक्य द्विगुणतरोपजातवेपथुर्मरणभयादुङ्क्रान्ततरलतारका दृशमित-
स्ततो दिक्षु विक्षिपन्, पक्षसंपुढेनाच्छाद्य मां तत्कालोचितं प्रतीकार
तदेव मन्यमान:, स्नेहपरवशो मद्रक्षणाकुल: किंकर्तव्यताविमूढ:
 
-