This page has not been fully proofread.

२००
 
कादम्बरीसंग्रहः ।
 
स्पृशन्ती, 'समाश्वसिहि मातः, त्वया विनाद्यैव प्रभृति केन संधारितं
वत्सस्य मे चन्द्रापीडस्य शरीरम् । मातः, त्वममृतमयीव जातासि,
येन वत्सस्य पुनर्वदनमालोकितम्' इत्यवादीत् । कादम्बरी तु तेन •
चन्द्रापीडनामग्रहणेन तेन च तन्निर्विशेषवृत्तिना विलासवतीशरीर-
स्पर्शेन लब्धसंज्ञापि, लज्जावनम्रमुखी प्रतिपत्तिमूढा, मदलेखया
अङ्कादवतार्य, परत्रत्येव यथाक्रममकार्यत वन्दनं गुरूणाम् ।
अथ प्रत्यापन्नचेतनायां चित्ररथतनयायाम् चन्द्रापीडमेवोज्जी-
वितं मन्यमानो राजा मदलेखामाहूयादिदेश 'दर्शनसुखमात्रकम-
स्माकं विधीयमानम्। तच्चास्माभिरासादितम् । तत् यादृशेनैवोपचारेणै-
तावतो दिवसानुपचरितवती वधूर्वत्सस्य शरीरम्, स एवोपचारो
नास्मदनुरोवाल्लजया वा मनागपि परिहरणीयः । वयं निष्प्रयोजना
द्रष्टार एव केवलम् । किमस्माभिरिह स्थितैर्गतैर्वा । यस्याः करस्पर्शेना-
प्यायितमेतदविनाशि, सैव वधूः पार्श्वेऽस्य तिष्ठतु' इत्यादिश्य
निर्जगाम ।
 
निर्गय चोपकल्पितं निजावासमगत्त्रैव तपस्विवासोचितेऽन्यतर-
स्मिन्नासन्न एवाश्रमतरुलतामण्डपे समुपविश्य, निर्विशेषदुःखं सकलमेव
राजचक्रमाहूय, सबहुमानमवादीत् 'न भवद्भिरवगन्तव्यम्,
 
यथा - अद्य शोकावेगादेवैतदहमङ्गीकरोमीति । पूर्वचिन्तित एवायमर्थः,
 
F
 
www
 
यथा - वधूसमेतस्य चन्द्रापीडस्य वदनमालोक्य संक्रामितनिजभरेण
 
-
 
मया क्वचिदाश्रमपदे गत्वा पश्चिमं वयः क्षपयितव्यमिति । स चायं में
भगवता कृतान्तेन पुराकृतैः कर्मभिर्वा विरूपैरेवं समुपनमितः ।
किमपरं क्रियते । अनतिक्रमणीया नियति: । तदिच्छामि चिरका क्षित