This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१९९
 
,
 
अद्य किमेवं त्रिलपन्त्या अपि न श्रृणोषि । जात, केन रोषितोऽसि ।
एभा तोषयामि वत्स, पादयोर्निपत्य । पुत्र, चन्द्रापीड, प्रणम ताव-
त्प्रत्युद्गम्य त्वत्स्नेहादेवातिदूरमागतस्य पितुः पादौ । क्व सा गता ते
गुरुभक्ति: । क्व ते गुणा: । क्व सा धर्मज्ञता । क्यू सा बन्धुप्रीतिः ।
का सा परिजनवत्सलता । कथमभाग्ये सर्वमेकपद एव उत्सृज्य,
एवमौदासीन्यमवलम्ब्य स्थितोऽसि । अथवा यथा ते सुखम्, तथा
तिष्ट । वयमुदासीनहृदयास्त्वयि' इति कृतार्तप्रलापा, चन्द्रापीडस्य
चरणावुत्तमाने कृत्वा, उन्मुक्तकण्ठमरोदीत् । तथा रुदतीं तु ताम-
न्तरितनिजपीडस्तारापीडो भुजाभ्यामवलम्ब्याब्रवीत् – 'देवि, यद्यप्या-
वयोः सुकृतैरपत्यतामुपगतः, तथापि देवतामूर्तिरेवायमशोचनीयः ।
तदुन्मुच्यतामयमिदानीं मनुष्यलोकोचितः शोचितव्यवृत्तान्तः । अस्मि-
शोके कृते, न किचिदपि भवति । केवलं गल एव स्फुटति रटतः,
न हृदयम् । निरर्थकं प्रलपितमेव निर्याति वदनात्, न जीवितम् ।
अपरम् – अस्यामवस्थायामावाभ्यामपि तावत्परमवष्टम्भं कृत्वा मनो-
रमा शुकनासश्च संधारणीयौ, ययोर्लोकान्तरितां वैशम्पायन: । तिष्ठतां
तावदेतावपि । यस्याः प्रभावात्पुनरनुभवनीयो वत्सस्य जीवितप्रति
लम्भाभ्युदयमहोत्सवः, सैवेयं गन्धर्वराजतनया वधूस्तेऽद्यापि संज्ञांन
प्रतिलभते । तदेनां तावदुत्थाप्याङ्के कृत्वा चेतनां लम्भय । ततो
यथेच्छं रोदिष्यसि ।
 
-
 
इत्यभिहिता राज्ञा विलासवती 'क्व सा मे वत्सस्य जीवित निब-
न्धनं वधूः' इत्यभिदधयेव ससंभ्रममुपसृत्य, अप्रतिपन्नसंज्ञा मेवाङ्के-
नादाय कादम्बरीम्, चन्द्रापीडस्पर्श शिशिरंण च पाणिना हृदये