This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१९३
 
इति । एषा स्थितास्मि ते वत्स, वचनात्तूष्णीम् । न रोदिमि" इत्यभि-
दधानैवासन्नसखीजनावलम्बितशरीरा मोहमगात् ।
 
,
 
अथ विलासवतीपरिजनेनावेदिते तस्मिन्वृत्तान्ते, मन्दरास्फाल-
नोवेल इव महाम्भोधिरुद्धान्तचेता:, निर्जगाम नरपति: । उपेय चाव-
न्तिमातृगृहम् कथं कथमपि चेतनामापाद्यमानां परिजनेन, अर्धोन्मी-
लितलोचनयुगां विलासवतीं दृष्टा, समुपविश्य पार्श्वे, स्पर्शामृतवर्षिणा
करेण स्पृशन्, शनैः शनैर्बाष्पगद्गदमवादीत् - 'देवि, यदि सत्यमेवा-
न्यादृशं किमपि वत्सस्य चन्द्रापीडस्य, ततो न जीव्यत एव । किमर्थ-
मयमात्मा वत्सस्य कृते सकललोकसाधारणेनामुना वैक्कव्योपगमेन
तुच्छतां नीयते । इयन्ति शुभान्युपात्तानि कर्माणि । किमपरं क्रियते ।
नाधिकस्य भाजनं सुखस्य वयम् । अनुपात्तं हि हृदयताडनमपि
कुर्वद्भिर्न लभ्यत एवात्रात्मेच्छया । विधिर्नामापरः कोऽप्यत्रास्ते ।
यत्तस्मै रोचते तत्करोति । नासौ कस्यचिदप्यायत्त: । एवं च
पराधीनवृत्तौ सर्वस्मिन्, न किं वास्माभिलब्धम् ? वत्सस्यातिदुर्लभो
जन्मोत्सव : संभावित: । गृहीतविद्यस्य गुणवत्तयानन्दितं हृदयम् ।
दिग्विजयागतस्य प्रणमत: परिष्वक्तान्यङ्गानि । एतावदेव मनोरथशत-
वाञ्छितस्य वस्तुनो न संपन्नम् – यद्वधूसमेतस्य निजपदे प्रतिष्ठां
कृत्वा तपोवने न गतम् । सर्वाभिवाञ्छितप्राप्तिस्तु महत: पुण्यराशेः
फलम् । अपरमपि, किं वृत्तं वत्सस्येत्येतदद्यापि न परिस्फुटं केनचिदत्र
कथितम् । एतावत्तु मया अव्यक्तमेत्र परिजनात्कथयत: कर्णे कृतम्-
यथा - अस्मत्प्रहितैर्लेखहारिभिः सहापरो वत्सस्य मे बालसेवकस्त्वरि-
तकनामा समायातः । स वेत्ति सर्वे वृत्तान्तम् । सोऽपि त्वया न
 
"
 
13
 
-
 
-