This page has not been fully proofread.

१८८
 
कादम्बरीसंग्रहः ।
 
,
 
तत्त्वमन्यत्कि करोषि यस्याः प्रत्ययस्थानमिदं चन्द्रापीडशरीरमङ्क
एवास्ते । तदन्यथात्वेऽस्य करणीया चिन्ता । यावत्पुनरिदम विनाशि
तिष्ठति, तावदेव तस्यानुवृत्ति मुक्त्वा किमन्यत्करणीयम् । अप्रत्य-
क्षाणां हि देवतानां मृदश्मकाष्ठमय्यः प्रतिमाः श्रेयसे पूजासत्कारणो-
पचर्यन्ते । किं पुनः प्रत्यक्षदेवस्य चन्द्रापीडनामान्तरितस्य चन्द्रमसा
• मूर्तिरनाराधितप्रसन्ना' ।
 
इत्युक्तवत्यां महाश्वेतायाम्, कादम्बरी तामखेश चन्द्रापीड-
तनुमन्यतरस्मिन् शिलातले शनैरखेदयन्ती स्थापयित्वा, मङ्गलमात्रका -
वस्थापितै ककररत्नत्रलया स्नानशुचिर्भूत्वा, देवतोचितामपचितिं संपाद्य,
तथैत्राङ्के समारोपितचन्द्रापीडचरणद्वया, राजपुत्रलोकेन स्वपरिजनेन
च सह निराहारा तं दिवसमक्षिपन् ।
 
१ यथैत्र च दिवसमशेषम्, तथैव तां गम्भीर मेघोपरोधभीमां
जाग्रती समुपविष्टव क्षणमिव क्षपा क्षपितवती । प्रातश्च तत् उन्मी-
लितं चित्रमित्र चन्द्रापीडशरीरमवलोक्य, शन: शन: पाणिना
स्पृशन्ती, पार्श्वस्थतां मदलेखामवादीत् 'प्रियसखि मदलेखे, न
 

 
वेभ – कि रुचेर्वशात् उत निर्विकारतयैवेति । अहं तु तादृशीमेवेमा
तनुमालोकयामि । तत् त्वमपि तावदादरतो निरूपय' इत्येवमुक्ता
मदलेखा तां प्रत्यवादीत् - 'प्रियसखि, किमत्र निरूपणीयम् । अन्त-
रात्मनो विरहाद्वयापारमात्रकमस्योपरतम् । अन्यत्, तादृशमवेदं मनाग-
प्यनुन्मुक्तं श्रिया वदनम् । तथैव चेदम विगलितसहजलावण्यसौकुमा-
र्याणा सौष्टमङ्गानाम् । तत्सत्या सा भारती, कपिअलावे दितश्च शाप -
वृत्तान्त इति संभावयामि' इत्युक्तवत्यां मदलेखायाम्, आनन्द निर्भरा
 
-