This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
अथानुपसंहृतमन्युवेगापि गद्गदिकावगृह्यमाणकण्ठा महाश्वेतैष
प्रत्यावदीत् – 'महाभाग, किमियमावेदयति वराकी । श्रूयताम्
-
केयूरकाद्भवद्गमनमाकर्ण्य, विदीर्णमानसा 'न मया चित्ररथस्य मनो-
रथ: पूरितः । न गृहाभ्यागतस्य चन्द्रापीडस्य प्रियमनुष्ठितम् । न
चापि हृदयवल्लभसमागमनिर्वृता प्रियसखी कादम्बरी वीक्षिता' इत्यु -
त्पन्नानेकगुणवैराग्या, पुन: कष्टतरतपश्चरणायात्रैवायाता । तावदत्र
महाभागस्यैव तुल्याकृतिम्, उन्मुक्तमिवान्तःकरणेन ब्राह्मणयुवानमप-
श्यम् । स तु मामुपसृत्यानन्यदृष्टिरदृष्टपूर्वोऽपि प्रत्यभिजानन्निव, सुचि-
रमालोक्याब्रवीत् - 'वरतनु, सर्व एव हि जगति जन्मनो वयस आकृ-
तेर्वा सदृशमाचरन्न वचनीयतामेति । तव पुनरेकान्तवामप्रकृतेर्विधेरिव
विसदृशानुष्ठाने कोऽयं प्रयत्नः । यदियमक्लिष्टमालतीकुसुमसुकुमारा
मालेव कण्ठप्रणयैकयोग्या तनुरनुचितेनामुना कष्टतरतपश्चरणपरिक्ले-
शेन म्लानिमुपनीयते । जातस्य रूपगुणविहीनस्यापि जन्मोपन-
तानि जीवलोकसुखान्यनुभूय शोभते परत्रसंबन्धी तपश्चरणपरिक्लेश:;
किं पुनराकृर्तिमतो जनस्य । तद्दुःखयति मामस्यान्ते स्वभावसरसो-
यास्तनोस्तपःपरिक्लेशः । यदि च त्वादृशी जीवलोकमुखेभ्य: पराङ्-
मुखी तपसा क्लेशयत्यात्मानम्, तदा वृथा वहति धनुरविज्यं कुसुम-
कार्मुकः' ।
 
१७८
 
www..c
 
अहं तु तं वदन्तमपि 'कस्त्वम्, कुतो वा समायातः, किमर्थ
वा मामेबमभिदधासि' इत्यपृष्टृवान्यतोऽगच्छम् । गत्वा च देवार्चन -
कुसुमान्याचिन्वती, तरलिकामाहूयाब्रवम् 'तरलिके, योऽयं युवा
 
कोऽपि ब्राह्मणाकृतिः, अस्यावलोकयतो वदतश्चान्यादृश एवाभिप्रायो