This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१७७
 
'कदाचिदसौ
 
W
 
"
 
मेवारत्या । दिवसेंश्वोल्लिख्यमान मिवानवरतवाहिना श्रुपूरप्रवाहेण स्वल्पा-
वशेषम्, संकल्पलिखितेन निर्विशेषवृत्तिना कादम्बरीशरीरेणैव सह
कण्ठलग्नं कथंकथमपि जीवितं धारयन्, उपहतं प्रावृषा,
उपहतं प्रावृषा, दृष्टपूर्वमध्य-
दृष्टपूर्वमिवादत्तदृष्टिसुखम् तदेवाच्छोदमुपाहितद्विगुणदुःखमाससाद ।
आसाद्य चोपसर्पन्नेव सर्वाश्ववारानादिदेश
वैलक्ष्यादस्मानालोक्यापसर्पत्येव । तच्चतुर्ष्वपि पार्श्वेष्ववहिता भवन्तु
भवन्तः' इति । आत्मनापि तुरगगत एव खिन्नोऽप्यखिन्न इव विंचि-
न्वन् समन्ताद्वश्राम । भ्राम्यंश्च यदा न क्वचिदपि किंचिदवस्थान-
चिह्नमप्यद्राक्षीत् तदा चकार चेतसि - 'नियतमसौ पत्रलेखा-
सकाशान्मदागमनमुपलभ्य प्रथममेवापक्रान्तः, येनावस्थानचिह्नमात्रं
कथमपि नोपलक्ष्यते । वैशम्पायनमदृष्ट्वा स्मात्प्रदेशात्पदमपि गन्तुं पादा-
वेव नोत्सते मे । सर्वथा विनष्टोऽस्मि । न दृष्टा देवी कादम्बरी,
नापि वैशम्पायनः' इत्येवमुत्पन्ननिश्चयोऽपि, अपरिच्छेद्यस्वभावत्वात्प्रत्या-
शाया:, 'कदाचिदस्य वृत्तान्तस्याभिज्ञा महाश्वेतापि भवत्येव । तत्तां
तावत्पश्यामि । ततो यथायुक्तं प्रतिपत्स्ये' इत्यारोप्य हृदये, महाश्वे -
ताश्रममुपजगाम । प्रविश्य च गुहाद्वार एव धवलशिलातले समुप-
विष्टामधोमुखीं कथंकथमपि तरलिकया विधृतशरीरां महाश्वेतामप-
श्यत् । दृष्ट्वा च तां तादृशीमस्योदपादि हृदये
कादम्बर्या एव किमप्यनिष्टमुत्पन्नं भवेत्
बपि मदागमनेऽनुभूयते महाश्वेतया' इत्याशङ्काभिन्नहृदयोऽयमुड्डी नै
रेव प्राणैः पदे पदे स्खलन्निव पतन्नित्र प्रोद्वाष्पविषण्णवदन:, 'किमे-
तत्' इति तरलिकामपृच्छत् ।
 
'मा नाम देव्याः
येनेयमीदृश्यवस्था हर्षहेता-
2
 
12
 
."
 
-
 
P