This page has not been fully proofread.

१२
 
कादम्बरीसंग्रहः ।
 
चन्द्रमसि, ब्रजति विशालतामाशाचकवाले, आतमलाक्षिकतन्तुपाट-
लाभिरायामिनी मिरशि, शेर किरणदीधितिभि: पद्मरागरत्नशलाकासंमार्ज-
नीभिरित्र समुत्सार्यमाणे गगनकुमकुसुमप्रकरे तारागणे, क्षपाजल-
जडकेसरं कुसुम नेकरमुदय, गेरिशिखर स्थितं सवितार मिवोद्दिश्य पट्ट-
बाञ्जलि भे: समुत्सृजति कानने, धर्मपताकास्विव समुन्मिषन्तीषु
तपोवनाग्निहोत्रधून लेखासु, विघटमानकमलखण्डमधुशीकरासारवर्पिण
निशावसानजातजडित मन्दमन्दसंचारिणि प्रवाति प्राभातिक
मातरिश्वनि, मधुलिहां कुमुदोदरेषु घनघटमानढलपुट निबद्ध पक्षसंहती-
नामुबरत्सु हुंकारेषु, प्रभातशिशिरमारुताहतमुक्त सजतुरसाश्लिटपक्ष्म-
माल मेत्र सोप नेद्राजितारं चक्षुरुन्मीयत्सु शनैः शनैरूपरशय्या -
धूसर क्रोडरोमराजिषु वनमृगेषु, विजृम्भमाणे श्रोत्रहारिणि पम्पासर:-
फलहंसकोलाहले, स्पष्टे जाते प्रयूपसि नचिरादिव दिवसाष्टमभाग-
नाजि स्पष्टभासि भावति भूते, प्रयातेपु यथाभिमतानि दिगन्तराणि
शुक्रकुलेनु, कुलाया नेलीन निभृतशावकसनाथेऽपि नि:शब्दतया शून्य
इत्र तस्मिन्वनस्पती, स्वनीडाव स्थत एव ताते, मयि च शैशवाद -
संजातबलसमुद्भेद्यमानपक्षपुढे तातस्य समीपवर्तिनि कोटरगते, सह-
मैव तस्मिन्महावने, संत्रासितसकलवनचर: सरभसमुत्पतत्पतत्रिपक्ष-
पुटशब्दसंततः, भीतकरिपोतचीत्कारपीचर: परिभ्रमदुद्दोणवनवराहरवध-
र्घरः, गिरिगुहासुप्तप्रबुद्धसिंहनादोपबृंहितो मृगयाकोलाहलध्वनिरुदचरत् ।
 
,
 
1
 
आकर्ण्य च तमहमश्रुतपूर्वमुपजातवेपथुरर्भकतया जर्जरितकर्णविवरो
भयविह्वल: समीपवर्तिनः पितुः प्रतीकारंचंद्रया जराशिथिलपक्षपुटा-
•न्तरमविशम् ।.