This page has not been fully proofread.

१७०
 
कादम्बरीसंग्रहः ।
 
wp
 
वापरस्य संभावना नोत्पन्ना । मिथ्यापि तत्तथा, यथा गृहीतं लोकेन,.
' विशेषतो गुरुणा । तदस्या दोषसंभावनायाः प्रायश्चित्तमार्यो दापयतु
में वेशम्पायनानयनाय गमनाभ्यनुज्ञां तातेन । नान्यथा मे दोषशुद्धि-
र्भवति। न च तुरंगमैर्गच्छतो मे दृष्टायां भूमौ स्वल्पोऽपि गमनपरि -
क्लेश: । अनुपदमेव स्कन्धावारमादायागच्छतीत्यमुना हेतुना विना
तेनागतोऽहम् । अन्यथा जन्मनः प्रभृति कदा मया गतं स्थितं
क्रीडितं हसितं पीतमशितं सुप्तं प्रबुद्रमुच्छ्रसितं वा विना वैशम्पाय-
नेन । यच्च श्रुत्वा तस्मादेव प्रदेशान्न गतोऽस्मि, तन्मा तेनैव तुल्यो
भूत्रमिति । तदप्रतिगमनदोषाद्रक्षतु मामार्यः' ।
 
w
 
,
 
इत्यभिहितवति चन्द्रापीडे, 'गमनाय विज्ञापयति युवराज,
किमाज्ञापयति देवः' इति शनैः शनैः पृष्टश्च शुकनासेन, किंचिदिव
ध्यात्वा तारापीड: प्रत्यवादीत् –'आर्य, मया ज्ञातमेतेष्वेव दिवसेषु -
वत्सस्य वधूं द्रक्ष्यामीति । तावदयमपरोऽन्तर्हिताशापथो वैशम्पायन-
वृत्तान्तो विलोमप्रकृतिना विधात्रान्तरा पातितः । यथा चायुष्मताभि-
हितम् एवमेवैतत् । न तमन्यः शक्नोत्यानेतुम्, न च तेन विनाय-
मत्र स्थातुम् । तदवश्यमेव तावन्निस्तरितव्यो व्यसनार्णवोऽमुना पोतेन ।
वैशम्पायनप्रत्यानयनाय चावश्यं देव्यपि विलासवती विसर्जयिष्यत्येव-
नमिति निश्चयो मे । तद्यातु । किंत्वतिदूरं वत्सेन गन्तव्यम् । तद्ग-
णकै: सहादरादार्यो दिवसं लग्नं च गमनायास्य निरूपयतु । संविधान
च कारयतु' इत्येतदभिधाय, 'वत्स, गच्छ, त्वमेव प्रविश्याभ्यन्तरम्,
मनोरमासहिताया मातुरात्रेदयात्मगमनवृत्तान्तम्' इत्यादिश्य, स्वभवन-
मयासीत् ।
 
-