This page has not been fully proofread.

१६६
 
कादम्बरीसंग्रहः ।
 
,
 
त्वयोपात्ता । आगतमात्रस्यैव ते पितरमनुज्ञाप्यात्यर्थं वधूमुखमवलोक-
यिष्यामीति यन्मया चिन्तितम्, न केवलं तन्मे मन्दपुण्याया न संप-
न्नम्; परं तवापि वदनदर्शनं दुर्लभं भूतम् । वत्स, यत्र तेऽवस्थातुम -
भिरुचितम्, नयस्व तत्रैव मामपि पितरं विज्ञाप्य । त्वामपश्यन्ती न
जीवामि । तात, त्वयाहं शैशवेऽपि नावमानिता । कुतस्तत्रेय मेकपद
एवेशी निष्ठुरता जाता। जन्मनः प्रभृति न दृष्टमेव यस्य कुपित
माननम् तस्य ते कुतोऽयमेवंविधो मय्यकस्मादेव कोपः । यदेवं
परित्यज्य स्थितोऽसि । गतोऽध्यागच्छ । शिरसा प्रसादयामि त्वाम् ।
कोऽपरोऽस्ति मे । देशान्तरपरिचयान्मुक्तो नामास्मासु स्नेह: । क्षण-
मध्यनन्तरितदर्शनस्य चन्द्रापीडस्योपरि कथं तवेदृशी निःस्नेहता
जाता । तात, न भद्रकं ते समापतितम् । सर्व एव सुखं स्थापनीयो
गुरुजन:, दु:खं च स्थापितः । न जानाम्येवं कृत्वा किं त्वया प्राप्त-
व्यम्' इत्येतानि चान्यानि चान्तर्भवनगतां स्वयं देव्या विलासवत्या
संस्थाप्यमानामपि मनोरमां विलपन्तीमश्रौषीत् ।
 
1
 
तेन चातिकरुणेन तत्प्रलापविषेण निश्चेतनतामनीयत । कथं
कथमपि सहज सत्वावष्टम्भेनैव संस्तम्भितात्मा, प्रविश्य पितुरपि लज्ज-
मानो वदनमुपदर्शयितुम् अधोमुख एव शुकनासेन सह प्रणम्य
पितरम्, दूरत एवोपाविशत् । उपविष्टं च तं क्षणमिव दृष्टा राजा-
न्तर्बाष्पभरगद्गदेन ध्वनिनाभ्यधात्
 
'वत्स चन्द्रापीड, जानामि ते
स्वजीवितादपि समभ्यधिकां भ्रातुरुपरि प्रीतिम् । पीडा च सुखैकहे-
तोर्वल्लभजनादेवासंभाव्या या संभवति, तथैव हि न किंचिन्न क्रियते ।
तज्जन्मनः स्नेहस्य शीलस्य विनयाधानस्य च सर्वस्यैवानुचितमिमं