This page has not been fully proofread.


 
कादम्बरीसंग्रहः ।
 
१६४
 
'यदि
 
प्रविश्य चागृहीतप्रतिकर्मतया मलिनवेषैः कर्मान्तिकैः प्रणम्य --
मान:, तूष्णीमेव शनैः शनैर्वास भवनमयासीत् । तत्र चापनीतसमा-
योगः, विमुच्याङ्गानि शयनीये, पुनरपि चिन्तामेत्राविशत्
तावदप्रतिमुक्तस्तातेनाम्बया वा, महति शोकार्णवे निक्षिप्य तौ, तन-
यविरहशोक विक्त्रं तातं शुकनासमम्बां च मनोरमामनाश्वास्य, अस्मा-
देव प्रदेशाद्गच्छामि, तदा मयापि वैशम्पायनस्यानुकृतं भवति । निवृत्य
पुनर्गमने च, अमुक्तिपक्षमाशङ्कते मे हृदयम् । तत्कि करोमि । अथवा
अस्थान एवाप्रतिमुक्तिशङ्का मे । प्रियसुहृदा आत्मानं मां च परित्य-
जताप्यपरेण प्रकारेण गमनमुत्पादयता कादम्बरीसमीपगमनोपाय-
चिन्तापर्याकुलमतेरुपकृतमेत्र मे । तदधुना वैशम्पायनप्रत्यानयनाय
यान्तं न तातो नाम्बापि नार्यशुकनासोऽपि निवारयितुं शक्नोति
माम् । गत वैशम्पायनसहितस्तेनैव पार्श्वेन पुरस्ताद्गमिष्यामि' इति
निश्चित्य, तत्कालकृतं वैशम्पायन वियोगदुःखं परिणामसुखमौषधमिव
बहु मन्यमान:, मुहूर्तमित्र स्थित्वा विश्रान्तः सुखितैरङ्गैः, आपूरिते
तृतीयार्धयामशङ्खे शरीरस्थितिकरणायोदतिष्ठत् ।
 
उत्थाय च 'यत्रैव कादम्बरी, तत्रैव वैशम्पायन:' इति स्वधैर्या-
वष्टम्भेनैव संस्तभ्य हृदयम्, शून्यान्तरात्मा शरीरस्थितिमकरोत् । कृता-
हारश्च गगनतलमध्यमारूढे सवितरि, निर्मिद्य विशन्तीष्विव शरीर-
मातपकणिकासु, उत्थाय सरस्तीरकल्पितं जलमण्डपमयासीत् ।
 
लोहितायमानातपे च सायाहने, निर्गत्य वासभवनाङ्गणे क्षण-
मिव स्थित्वा, 'द्वितीय एव यामे चलितव्यम्, सजीकुरुत साधनम् '
इत्यादिश्य बलाध्यक्षम्, वासभवनमध्यवसत् । अधातिचिरान्तरितोज्ज-
may
 
-
 
M