This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
वयम् । यच्चाग्रतो न प्रेषित: संवादकः, तदेकं तावत्
गच्छतो देवस्यासौ न परापतत्येव; अपरमपि - चिरात्प्रविष्टमात्रस्यैव
देवस्य मा पुनरागमनक्लेशो भूदिति ।
 
१६३
 
अन्तरा
 
चन्द्रापीडस्य तु तं स्वप्नेऽप्यनुत्प्रेक्षणीयं वैशम्पायनवृत्तान्त-
माकर्ण्य, युगपदुद्वेगविस्मयाभ्यामाक्रान्तहृदयस्योदपादि चेतसि
,' किं पुनरीदृशस्य वैराग्यस्य कारणं भवेत् ? स्वीयं च न पश्यामि
किंचित्स्खलितम् । तातप्रसादात्तु मामित्र तमप्यर्चन्त्येव राजानः ।
ममेव तस्यापि चेच्छाधिकेषु सर्वोपभोगेषु न किंचिदपि हीयते ।
अप्यागच्छंस्तातेनाम्बया चार्यशुकनासेन मनोरमया च तनयस्नेहोचि-
तेन सौहार्देन न संभावित: । विनयविक्येच्छुना तातेन शुकनासेन
वा किंचित्पीडाकरमभिहितम् । ताडितो वा । तत्रापि नैवासावेवमस्त्रे-
,
 
ww
 
हलः, यः कश्चिदिव क्षुद्रप्रकृति:
 
आढ्यपुत्रता गर्वितः, पुत्रैकतादुर्ल-
लितो वा, यौ जन्मनः प्रभृति
 
सर्वप्रकारोपकारिणो गुरुजनस्योपरि
खेदमेवं कुर्यात्, अनुबन्धाद्विरमेद्वा । प्रशमस्यापीदृशस्य नैष काल: ।
अद्याप्यसौ विर्द्वजनोचिते गार्हस्थ्य एव न निवेशितः । देवपितृमनुष्या-
णामानृण्यमेव नोपगतः । अगत्वा चानृण्यम् ऋणत्रयेण बद्धः क्व
गतः । न तेन पुत्रपौत्रसंतल्या वंश: प्रतिष्ठां नीतः । नानन्तदक्षिणैर्म-
हाऋतुभिरिष्टम् । न गुरवोऽनुवृत्त्या सुखं स्थापिताः । न स्निग्धबन्धूना-
मुपकृतम् । न जातेन जीवलोकसुखान्यनुभूतानि । न तेन पुरुषार्थसा
वनानां धर्मार्थकामानामेकोऽपि हि प्राप्तः । किमेतत्तेन कृतम्' । इत्या-
क्षिप्तचेताश्चिन्तयंश्चिरमिव तस्मिन्नेव तरुतले स्थित्वा, ततस्तत्क्षणकृतम्,
उभयपार्श्वस्थापितोत्पल्लवमुखपूर्णहेमकलशं कायमानमविशत् । -