This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१६१
 
-
 
14
 
पुन: पुनश्चास्माभिरागमनायानुरुध्यमानः तद्नधितदृष्टिरेवास्मा
परिच्छेद निष्ठुरमाह स्म – मया तु न यातव्यमस्मात्प्रदेशात् । गच्छन्तु
'
भवन्तः स्कन्धावारमादाय । न युक्तं भवतां चन्द्रापीडभुजबलपरिरक्षितं
गते तस्मिन्महासाधनं गृहीत्वास्यां भूमौ क्षणमप्यवस्थानं कर्तुम्'
इयुक्तवन्तं तादृशासंबद्धानुष्ठानेन जातपीडा निष्ठुरमप्यभिहितवन्तो
वयम् – 'एवं न युक्तमस्माकं स्थातुम् । भवत: पुनर्देवस्य तारापीड-
स्यानन्तरादार्यशुकनासालुब्धजन्मनो देवेन चन्द्रापीडेन सह्रैकत्र संवृ-
द्धस्य युक्तमिदम्, यज्ज्येष्ठे भ्रातरि सुहृदि वत्सले भर्तरि च भवति
सर्वमर्पयित्वा गते, तत्परित्यागेनात्रावस्थानम् । कस्यापरस्येदृशो युक्ता-
युक्तपरिच्छेदः । तिष्ठतु तावदस्माकं तवोपरि स्नेहो भक्तिर्वा । अस्मिंस्तु
शून्यारण्ये भवन्तमेकाकिनमुत्सृज्य गताः सन्तो देवेन चन्द्रशीतल-
प्रकृतिना चन्द्रापीडेनैव कि वक्तव्या वयम् । किमन्यो देवश्चन्द्रापीड:,
अन्यो वा भवान् । तदुन्मुच्यतामयं संमोहः । गमनाय श्रीराधीयताम्'
इत्यभिहितोऽस्माभिः, ईषदिव विलक्षहासेन वचनेनास्मानवादीत् -
'किमहमेतावदपि न वेद्मि, यद्गमनाय मां भवन्त: प्रबोधयन्ति । अपि
च, चन्द्रापीडेन विना क्षणमप्यहमन्यत्र न पारयामि स्थातुम् । एषैव
मे गरीयसी परिबोधना । तथापि किं करोमि । अनेनैव क्षणेन सर्वत्र
विगलितं मे प्रभुत्वम् । तथा हि स्मरदिव किमपि, मनो नान्यत्र
प्रवर्तते । पश्यन्तीव किमपि, न दृष्टिरन्यतो वलति । निगडिताविव
पदमपि दातुं न चरणावुत्सहेते । कीलितेव चास्मिन्नेव स्थाने तनुः ।
अथ बलाद्भवन्तो मां निनीषव:,
तत्रापि चलितस्यास्मात्प्रदेशादात्मनो जीवितधारणं न संभावयामि ।
 
तदात्मना त्वहमसमर्थो यातुम् ।
 
11
 
dond