This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१५७.
 
मोचयित्वा, जननीभवन एव निर्वर्तितशरीरस्थितिः, वैशम्पायनप्रयु-
गमनसंविधानविनोदेनैव तं दिवसमनयत् ।
 
अवतीर्णायां च तस्यां यामिन्याम्, सुहृद्दर्शनौत्सुक्येन शयन-
गतोऽपि जाग्रदेव समधिकमित्र यामद्वयं स्थित्वा, सर्वतो दिवसबुद्धि-
मुत्पादयद्भिः वर्षद्भिरित्र ज्योत्स्नाप्रवाहं चन्द्रपादैर्द्विगुणीकृतगमनोत्साहः.
गमनसंत्राशङ्खनादायादिदेश ।
 
-
 
3
 
अनन्तरं चोत्थाप्यमानैश्च उत्थितैश्च आरोग्यमाणपर्याणैश्च.
पर्याणितैश्च, अपर्याप्तराजद्वाराङ्गणैस्तुरंगमसहस्रैः, तत्क्षणं कुन्तवनमय-
मित्रान्तरिक्षम्, खुररवमयीव मेदिनी, हेपास्त्रमयानीव श्रोत्रविवराज्यभ-
चन् । अचिराच गृहीतसमायोगः, अङ्गणगतमिन्द्रायुधमारुह्य, बहुत्वा-
तुरंगमबलस्य कृच्छ्रलब्धसंचार:, कथं कथमपि निर्जगाम नगर्याः ।
निर्गय चादूरत एव निर्भरत्याज्ज्योत्स्नापूरस्याच्छतया च दुर्विभावपा-
नीयामुत्तीर्य सिपाम्, अतिप्रहतत्वादसंकटत्याच वर्धयतेव गमनोत्साहं
दशपुरगामिना मार्गेण प्रावर्तत गन्तुम् ।
 
अथोद्यमानौरिव रयवाहिना सकलदिङ्मुखप्रसृतेन ज्योत्स्नाज-
लस्त्रोतसा वाजिभिः, तावत्यैवापररात्रवेलया योजनत्रित यमलङ्घयत् ।
अथाव्यश्रमापहरणायेव प्रवृत्त वातुमाहलादकारिणि रजनि विरामपिशुने
मातरिश्वनि, क्रमेण च प्रत्यग्रगगनलक्ष्मीवियोगसंतापोज्झिते ववलो-
स्तरीयांशुक इव शशाङ्कलने गलति चन्द्रिकालोके, अपरजलधिपा-
तिना ज्योत्स्नाजलप्रवाहेणेव सहसा फॅनबुद्धदावलीष्विव नश्यन्तीषु
तारकापङ्क्तिषु, पुनर्विभाव्यमानसहजश्यामकान्तिपु सलिलादिवोन्म-
ज्जत्सु तरुलताविटपेषु, तिरोधानकारिणीं नीलतिरस्करिणीमित्र करै-
WAY
 
,