This page has not been fully proofread.

१५६
 
कादम्बरीसंग्रहः ।
 
'साधु
 
जनरूपा निरूप्यतां काचिजगति राजकन्यका । दृष्टं हि दुर्लभ-
दर्शन वत्सस्य वदनम् । संप्रति वधूमुखकमलदर्शनेनानन्दयाम
आत्मानम्' इयुक्तवति तारापीडे, शुकनास प्रत्युवाच
चिन्तितं देवेन । अनेन तु सहृदयेन हृदये समारोपिता एव सर्व-
विद्याः । स्वीकृता एव सर्वाः प्रजा: । ऊढैव चतुरुदधिमेखलाकलाप-
भूषणा भूः । किमपरमवशिष्यते, येन न परिणीयते' इत्यभिहिंतवति
शुकन । से, लज्जावनम्रत्रदनश्चन्द्रापीडश्चकार चेतसि –– 'अहो संवादः,
येन मे कादम्बरीसमागमोपायचन्तासमकालमवेशी तातस्य बुद्धि-
रुत्पन्ना । तद्यदुच्यते – अन्धकारे प्रविष्टस्यालोकः म्रियमाणस्योपर्यम्-
तवृष्टिरिति, तदेतदापतितं मयि । सर्वथा वैशम्पायनदर्शनमात्रकान्त-
(रिता वर्तते में कादम्बरीप्राप्ति : ' इत्येवं चिन्तयत्येव चन्द्रापीडे क्षिति-
पतिरुत्तस्थौ । उत्थाय च तमेव समवलम्ब्यासदेशे, विलासवतीभवन-
मगमत् । गत्वा च ससंभ्रमकृताभ्युत्थाना विलासवतीमूर्ध्वस्थित एवा-
वादीत् –' देवि पश्य, एषा वत्सस्य विजृम्भमाणा इमश्रराजिशोभा
-
विवाहमैङ्गलसंपादनायादिशति । त्वमपरं किमादिशसीति प्रष्टव्या ।
तदादिशतु देवी । कथ्यमानेऽपि, किमपरम्, अद्यापहरसि वदनमन्यतो
वीडया । पृष्टा वा कर्तव्यं नाज्ञापयसि । वरमातासि संवृत्ता ।
जानामि, चन्द्रापीडस्योपर्यप्री तेरेपा, यदेवमेतत्कार्येष्वनादरोऽवधीरणा
च' इत्येवंविधैर्नर्मप्रायैरालापः सुखायमान चेताश्चिरमिव स्थित्वा शरीर-
स्थितिसंपादनाय निरगात् ।
 
A
 
चन्द्रापीडाऽपि शुकनासमुखनैव वैशम्पायनप्रत्युद्गमनायात्मानं