This page has not been fully proofread.

कादम्बरीसंग्रहः । .
 
१५५
 
गमनाज्ञया अनिर्यन्त्रणत्वात् 'गतोऽहम्' इति विज्ञप्तम्, सैव वाणी
विज्ञापयति – यथा च मे न निष्फलमागमनं भवति, जगद्वा शून्यम्,.
तथा देव्यात्मसंधारणायात्मनैव यत्नः कार्यः' इति संदिश्य पुनराह
'पत्रलेखे, त्वयापि यान्त्याध्वनि न मद्विरहपीडा भावनीया । न शरीर-
संस्कारेऽनादर: करणीय: । नाहारवेलातिक्रमणीया । न येन केनचि
दज्ञातेन पथा यातव्यम् । किं करोमि । त्वत्तोऽपि मे वल्लभतरा देवी-
येनैवमेकाकिनी तेषां संवारणाय विसर्जितासि । अपि च,
मम जीवितमपि तत्रैव हस्ते वर्तते । तन्नियतं त्वयात्मा यत्नेन परिरक्ष-
णीयः' इत्युक्त्वा, सस्नेहं परिष्वज्य, केयूरकं पुनस्तदवधानदानाय संवि-
धाय, 'महाश्वेताश्रमं यावत्पुनस्त्वयैव सहानया मन्नयनायागन्तव्यम्'
इत्यादिश्य व्यसर्जयत् ।
 
प्राणाः,
 
निर्गतयां च केयूरकेण सह पत्रलेखायाम्, 'किं शीघ्रमेते यास्यन्ति
नवेति, कियद्भिर्वा दिवसैः परापतिष्यन्ति' इत्यनयैव चिन्तया शून्य-
दय: क्षणमिव स्थित्वा, स्कन्धावारवार्तास्फुटीकरणाय वार्ताहरं विसर्ज्य,
बहुदिवसान्तरितदर्शनस्य वैशम्पायनस्य प्रत्युद्गमनायात्मानं मोचयितुं
पितुः पादमूलमगात् ।
 
-
 
,
 
9
 
अथ तारापीडो दूरत एव कृतप्रणामं चन्द्रापीडमपरिसमाप्ता-
वलोकनस्पृहेण चक्षुपा सुचिरमालोक्यास्यापारूढयौवनभराभिरामत-
राण्यङ्गप्रत्यङ्गानि पाणिना स्पृष्टा दर्शयञ् शुकनासमवादीत्
'शुकनास, पश्य, इयमायुष्मतश्चन्द्रापीडस्योपाहितपरभागा लक्ष्म-
च्छायेत्र चन्द्रमस: इमश्रुराजिलेखा समन्तात्समुद्भिन्ना । विवाहमङ्गल -
योग्यां दशामारूढोऽयम् । तद्देव्या विलासवत्या सह संमन्त्र्य, साभि-